________________ * कतिपयैगन्ता स्वां पुरीं गरुडध्वजः // 98 / / तत्र पित्रा सीरिणा च नृपैश्चान्यैः करिष्यते / अर्द्धचक्रित्वाभिषेकः सुन्दरस्योत्सवा॥५३९॥ *न्वितः // 99 / / तदा व्योमगतैश्छत्रचामरध्वजविष्टरैः / पुरो दुन्दुभिना व्योमगामिनोद्दष्टमङ्गलः॥१००॥ सुरसञ्चारितस्वर्णाम्भो जव्याजान्महीतले / पद्माश्रयां श्रियं न्यस्यन्नममो द्वादशो जिनः // 1 // | उद्याने समवसर्ता तत्पुर्या रम्यकाभिधे / निर्मास्यते च समवसरण पूर्ववत्सुरैः // 2 // सुरासुरैः कोटिसयैः सेव्यमानो दिवानिहैशम् / रत्नसिंहासनं तत्रालङ्कर्ता भगवानपि // 3 // च. क० / / उद्यानपालकास्तूर्ण तदा सुन्दरबाहुकम् / स्वाम्यागमोत्सवेनत्य वर्द्ध यिष्यन्ति केशवम् // 4 // कोटी द्वादशरूप्यस्य सार्दास्तेभ्यः प्रदास्यति / स पारितोषिके तुष्टः क्रमोऽयं सर्वशाह्मिणाम् / / 5 / / सुन्दरो. ऽथ सशृङ्गारः सान्तःपुरपरिच्छदः / सह भ्रात्रा च पित्रा च पौरैपि महद्धिभिः // 6 // हस्त्यारूढो धृतच्छत्रो वारस्त्रीधूतचामरः / हृष्टः | समवसरणे प्रभुं वन्दितुमेष्यति // 8 // युग्मम् / / तत्रोत्तीर्य करिस्कन्धाद्विहिताभिगमो हरिः / वन्दित्वा विधिवनाथमनुशक्रं निवेक्ष्यते // 8 // मनुजत्वादिसामग्री स्वामी बोधिं च दुर्लभाम् / प्रकाश्य कृत्यं सुयतिश्राद्धधर्म गदिष्यति // 9 // प्रभोर्देशनया बुद्धाः | साधुधर्म धना जनाः / प्रपत्स्यन्ते सुन्दरस्तु सम्यक्त्वं श्राद्धतां बलः // 10 // इति जिनमममं निषेव्य भक्त्या प्रमदवलेन बलेन चान्वितः स्वाम् / पुरममरपुरीमिवाप्तशोभा हरिरथ सुन्दरबाहुकः प्रवेष्टा // 11 // अममचरिते भाविन्युत्सर्पिणीकथितात्मनां प्रतिहरबलश्रीकृष्णानां जिनागममध्यतः / चरितमममस्योञ्चैः काले जिनस्य भविष्यतां किमपि गदितं सुश्रोतृणां प्रमोदविवृद्धये // 12 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये अममसमयभावि तृतीय प्रतिबासुदेव 'बलदेव-वासुदेव-चरित्रवर्णन एकोनविंशः सर्गः // ग्रन्थानम् // 11 // // 539 //