________________ श्रीअमम 11534 // जिनेश| चरित्रम् / सुन्दरबाहु वनजंघ वासुदेवप्रतिवासुदेवयो मिव श्रिया / भावी राजा महातेजाश्चित्रं शक्तित्रयान्वितः // 5 // साक्षात् पृथ्वी च लक्ष्मीश्च तस्य लोकोत्तराकृती। उभे शुभे जनि- | प्येते वल्लभे सुरदुर्लभे // 6 // विदेहे प्राग्भवे कोऽपि राजाऽऽराध्याहतं व्रतम् / मृत्वा समाधिना भृत्वा विमानेऽनुत्तरे सुरः // 7 // च्युतस्ततस्तस्या राज्ञः प्रथमायाः समेष्यति / कुक्षौ प्रियायाः सरस इव हंसोऽब्जिनीयने / / 8 / / युग्मम् / / महास्वप्नश्चतुर्भिः सा सीर- भृजन्मसूचकैः दृष्टैनिशान्ते व्याख्यातैर्भा मोदिप्यतेतराम् // 9 // सा पूर्ण समये सूनुमनूनं शशिनस्त्विपा / प्रसोता द्वादशाहे च कर्ता धर्माभिधं पिता // 10 // विदेहे नृपः कोऽपि वैराग्यादात्तसंयमः / प्राच्यभवे स्मृतमित्रावमानोऽन्ते निदानवान् // 11 // विपद्यानशनी भृत्वाऽच्युते कल्पे सुरस्ततः / च्युत्वा तस्य राज्ञो द्वितीयदयितोदरे / / 12 / / युग्मम् // (भावी) महास्वमान् सप्त विष्णुजन्मनिवेदकान् / निशान्ते द्रक्ष्यति मुखे विशतः सुखशायिनी // 13 / / काले प्रसविता पूर्ण सा नव्यान्जसिति सुतम् / विरशैलव| सुधावैडूर्यमिव भासुरम् // 14 // तस्यापि सुन्दरबाहुरिति नाम करिष्यति / द्रव्यव्ययेन भूपालः कारयित्वा महोत्सवम् / / 15 / / धात्रीभिः पाल्यमानौ तौ पञ्चभिः पञ्चभिः पृथक् / वद्धिष्यते भावनाभिमुनेराद्यौ यमाविव // 16|| सितासितरुची प्रीत्या धर्मसुन्दरबाहुको / सङ्गस्येते मिथो बाहाविव तौ गांगयासुनौ // 17 // क्रीडयाऽपि तयोलत्ताभिघाताद्योरिख / ऋक्षवद्भाविनः कार्याक्षमा राज| कुमारकाः // 18 // तालतायध्वजौ पृथ्वीं नीलपीताम्बराविमौ / रूप्याञ्जनाद्रिवल्लीलाचलावपि धुविष्यतः // 19 // प्रौढिभवित्री | शास्त्रेषु शस्त्रेषु च तयोभुवि / विद्यावीरयुद्धवीरदर्पसर्पमहौषधी // 20 // प्राप्तौ तौ क्रीडयाऽन्येयुः पुर्याः परिसरे बरे। द्रक्ष्यतः कोशहस्त्यश्वोत्कटं कटकमास्थितम् / / 21 / / केनेदं प्रहित कस्मै विति धर्मेण मन्त्रिमः / सदाच्छायेव पार्श्वस्थः पृष्टः स्पष्टं गदिष्यति // 22 // देवेदं वनजङ्घाय भरतार्द्ध वर्णनम् सग-१९ // 534||