SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनेश // 532 // द्रव्यव्ययात् तेनैव कृतनिःक्रमणोत्सवः // 53 // ज्ञाततन्मनसः सूरप्रभसूरिगुरोस्तदा / प्राप्तस्योद्यानमागत्य पाव क्षेमकरः स्वयम् // 54 / / जग्राह दीक्षा मंत्रीशः स्तुतो राज्ञा सुरैरपि / तपस्तत्वा क्रमाजातकेवलो मोक्षमासदत् // 55 // त्रि०वि०॥ ज्ञानदर्शनचारित्र- चरित्रम् / त्रयीं तनुमिम नवम् / इत्थं धर्म भजन्नंगी कर्मरोगैविमुच्यते // 56 / / घनश्रियः प्रभोरित्थं देशनामृतपुष्टिभिः / मा अमास्ति- | अममस्वा | मिगणधरायञ्चो नीरजाक्षेत्रभूमयः / / 57 / यतिधर्म श्राद्धधर्म सम्यक्त्वं च यथोचितम् / पंक्तिस्थिता ग्रहीष्यन्ति बीजबच्छस्यसम्पदे // 58 / / | दिवर्णनम् युग्मम् // सप्तपञ्चाशतो राज्ञां गणभृत्कर्मशालिनाम् / तदैवात्तसंयमानां तत्वं प्रश्नयतां मुहुः / / 59 / / सनातनस्य श्रुतस्य त्रैलोक्य| व्यापिनी प्रभुः / उत्पत्तिविगमध्रौव्यात्मिका वक्ता पदत्रयीम् / / 60 // युग्मम् / / द्वादशांगीकृतां तेषां स्वामी सूत्रार्थतद्वयैः / स द्रव्यगुणपर्यायैरनुयोगं गणं तथा // 61 / / अनुज्ञाता मूर्द्धनि चूर्णमिन्द्रानीतं क्षिपन्स्वयम् / नरामरैः क्षेपयंश्च दिव्ये नान्दीध्वनी सति // 62 / / युग्मम् / / पूर्णायामादिपौरुष्यामममस्वामिना ततः / विस्रक्ष्यते जितकान्ता देशना धर्मदेशना // 63 // चतुःप्रस्थप्रमः वर्णस्थालस्थोत्रान्तरेऽचिंतः। द्विधा सुगन्धिः कलमतन्दुलः सकलैः कृतः॥३४॥ अमन्ददुन्दुभिध्वानः खद्धवलमंगलः / तत्रेष्यति बलिः पूर्वद्वारा भूपोपनायितः // 65 // उत्क्षिप्तस्य जिनाग्रेऽस्य व्योम्न्यद्धं ग्राहितामरैः / राज्ञा तु पतितस्यार्द्ध शेष तदितरैजनैः // 66 / / बलेस्तस्य प्रभावेन प्राचीना व्याधयः क्षणात् / नक्ष्यन्ति न परोक्ष्यन्ति षण्मासावधि नूतनाः // 67 // स्वाम्यथोत्तरदिग्द्वारा निःसृत्य सहितः सुरैः / गत्वेशदिस्थिते देवच्छन्दके विश्रमिष्यति // 68|| अममस्वामिनः पादपीठस्थो गणनायकः / प्रथमो देशनां कर्त्ता द्वितीयां पौरुषी ततः // 69 / / देशनाविरते तस्मिन् गणाग्रण्यां जिनेश्वरम् / नखा सुरेन्द्रराजाद्या यास्यन्ति | // 532 // स्वस्खमास्पदम् // 70 / / षण्मुखाख्यः शिखिरथो यक्षः षभिर्भुजैः सितः / दक्षिणैः फलचक्रेषुखगपाशाऽक्षसूत्रिभिः 71 / / वामैः |
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy