________________ श्रीअमम जिनेशचरित्रम् / क्षेमकरकृत राजसेवेत्यपि विपश्चिताम् / वागऽसत्यव स्याञ्चेदं यनिरुच्छ्वासमागतम् // 17 // का चिन्ता मरणे यद्वाऽद्य श्वो वा ध्रुवभाविनि / अखण्डितश्रीजिनेशोदितव्रतततेर्मम / / 18 / मिथ्यापवादारोपस्तु मामय स्वामिना कृतः / बाधते शल्यवद् वाढं सोऽपि धर्मानुभा| वतः / / 19 / / उत्तरिष्यत्यवश्यं मे दुर्लध्यं धर्मवैभवम् / सुमनोभिरपि प्रौढेः किं ? पुनर्जड जन्मभिः // 20 // ध्यात्वेति मंत्री श्रीक्षेम- कर क्षेमकरं ततः / आराधनाविधि चक्रे साकारानशन तथा // 21 // पभिः॥ भूपोऽपि भूभुजा प्रोक्तः साक्षेप क्षेममन्त्रिराट् / | तेनैव सार्द्धमुत्थाय ययौ पुष्करिणीतटे // 22 / / स्मृत्वा पञ्चपरमेष्ठिमन्त्रं मत्रीश्वरः स्वयम् / साक्षीकृत्य लोकपालानुच्चैःकृत्वैवमूचिवान् | // 23 // त्रिविधं त्रिविधेनाऽहं पुष्पकेतुनृपे यदि / अर्हद्धर्मे च यद्यस्मि नापराधी ततोऽधुना / / 24 // प्रकटस्तत्प्रभावोऽस्तु राज्ञः प्रत्ययकारकः / इत्युक्त्वा प्राविशद् वाप्यां स विभ्रत्पटलीं करे // 25 / / युग्मम् / / जैनो धर्मो जयत्येप इत्यमात्यो चदन्नथ / मध्ये वापीजलं यावत्पदं दत्ते स्म निर्भयः // 26 // तावद् वापीतलात दूरात्पुच्छाच्छोटनकर्मणा / उच्छालितजेलरुष्णातेरप्यूष्णता हरन् / / 27 // कृतान्तक्रकचाकारस्फारदंष्ट्राग्रघर्षजैः। वन्हिज्वालैः स्वस्य नीराजनं रौद्रेषु सूत्रयन् // 28 / / दधत्क्रोधानलध्मातां शस्त्रिकामिव चानने / प्राणान् प्राणभृतां हर्तुं जिह्वां विद्युल्लतारुणाम् // 29 / / वेगेन दुर्द्धरः माक्षाद् बभूव मकरः पुरः / चक्रे हाहारवो लोकैरस्तोकैर्द्धर्मपक्षगैः // 30 // चक०|| दुर्द्धरं मकरं वीक्ष्यापतन्तं मंत्रिदुजनैः / निदर्यमुमुदे करतयाऽतिक्रान्तराक्षसः // 31 // वीक्षको स नृपो यावत्तदानीं निनिमेषदृक् / तावदेवतया धाकृष्टया क्षेममन्त्रिणः ||32|| भयंकरोऽपि मकरो नीत्वा शान्तात्मतां तदा।। | विनीतोऽश्व इवासन्नश्चक्रे पृष्टप्रदः स्वयम् / / 33 / / युग्मम् / / आरूढो मकरे तुंगक्षेत्रे क्षेमंकरस्तदा / रेजे दीप्ततमो मन्त्री धरित्रीमनुवद् भृशम् / / 34 // अधिष्ठितश्च तन्पृष्ठं गत्वाग्र नलिनीवनम् / उचित्य कमलान्याशु भृत्या पटलिकां च तैः // 35 // उत्तीर्य बाप्याः सर्ग