SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ // 493 // दिक्कुमारीकृतजन्म महोत्सवः मारिकाः // 89 // मेघङ्करा मेघवती सुमेघा मेघमालिनी। तोयधारा विचित्रा च वारिषेणा बलाहिका // 90 // जिनं समाकं नत्वा- | ऽऽयोजनं सूतिकागृहात् / सेक्ष्यन्ति मां विकृत्यान्दास्ताः सुगन्धाम्बुवर्षिणः // 91 / / कुसुमैः पश्चवण्णस्तु निर्माय प्रकरं वरम् / गास्यन्त्यहन्मातगुणान् स्थाने स्थित्वा यथोदिते // 92 // नन्दोत्तरा तथा नन्दा चानन्दा नन्दिवर्धना / विजया वैजयन्ती च जयन्ती चापराजिता // 93 // एताः प्राच्याद्रुचकाद्रेः समेत्याष्टौ सदर्पणाः। नत्वा जिनाम्बे दिकन्याः प्रास्था गास्यन्ति तद्गुणान् // 9 // // युग्मम् / / समाहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा / लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा / / 95 // एत्यैता याम्यरुचकादष्टौ भृङ्गारपाणयः। जिन नत्वा दिक्कुमार्याः प्राक्स्था गास्यन्ति हर्षतः / / 16 / / युग्मम् / / इलादेवी मुरादेवी पृथ्वी पद्मावत्यपि / एकनाशा नवमिका भद्राऽशोकेति नामतः / / 97 / / एत्याष्टौ व्यजनहस्ताः पश्चिमाद्रुचकादितः। दिक्कुमार्यः प्रभुं नत्वा गास्यन्ति प्रत्यगाश्रिताः // 98 // युग्मम् / / अलंबुसा मित्रकेशी पुण्डरीका च वारुणीं / हासा सर्वप्रभा श्रीह्रींरित्यष्टौ दिक्कुमारिकाः // 99 // उत्तराद्रुचकशैलादेत्य चामरपाणयः / नत्वा प्रभुं तद्गुणांश्च गास्यन्त्युत्तरदिस्थिताः॥१०॥ युग्मम् / / सुतेजाश्चित्रकनका चित्रा सौदामिनी तथा। विदिगरुचकशैलेभ्यश्चतस्रो दीपिकाकराः॥१॥ एत्य नत्वा जिनं स्वस्खदिक्स्था गास्यन्ति भक्तितः / तद्गुणोघं रक्तकंठ्यः कलकण्ठ्य इवोच्चकैः // 2 // युग्मम् / / रूपा रूपासिका चैव सुरूपा रूपकावती / चतस्रो रुचकद्वीपमध्यादेत्य कुमारिकाः // 3 / / श्रीजिनस्य नाभिनालं चतुरङ्गुलवर्जितम् / छित्त्वा खनित्वा वै दरं प्रक्षिप्यात्र निधानवत् // 4 // पूरयिष्यन्ति रत्नौधैर्दाभिस्तत्र विस्तृतम् / पीठवन्धं विधास्यन्ति तस्योपरि च भक्तितः॥५।। गुणादनन्यसामान्याल्लघोरपि पुरस्क्रिया / बुधैविधीयते लग्नवेलाल्पाऽऽद्रियते न किम ? | | // 6 // याम्यप्रागुत्तरास्वेताः कर्तारः सूतिमन्दिरात् / सिंहासनैश्चतुःशालै रम्यं रम्भागृहत्रयम् // 7 // याम्यगेहचतुःशाले नीत्वा ताः। // 493 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy