SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 486 / / जिनेश रित्रम् / द्वितीयारकभाविजिनेश्वरनामानि पृथ्व्यादीनां च पञ्चमः / पंचत्रिंशदिनावृष्टिर्भाविनी विश्वजीविनी // 8 // वीक्ष्य वृक्षौषधीवल्लीहरितायुद्गतं क्षितौ। निःसरिष्यन्ति मनुजा बिलेभ्योऽतिप्रमादिनः / / 82 / / वक्ष्यन्ते ते जातपुष्पफलाऽभृद् भरतस्य भूः। न भक्ष्यं मांसमधुना वोऽवश्यं च मांसभुक्च / / 8 / / रूपायुः संहननानि नृणां धान्यानि च क्षितेः / प्राप्स्यन्ति वृद्धि कालेन सह पविशादिव / / 84 // ऋतवो वायवः सौम्याः सलिलानि लघूनि च / भविष्यन्ति क्रमान्मास्तिर्यञ्चश्चातिनीरुजः // 85 / / अरे द्वितीये याते च दुःपमाख्येऽत्र भारते / एते कुलकराः सप्त भाविनस्तत्र चादिमः / / 86 / / श्रीमान् विमलवाहनः सुदामा संगमोऽपि च / तुर्यः सुपाश्चों दत्तोऽथ सुमुखः समुचिः क्रमात // 87 / / युग्मम् / / एतेषु प्रथमो जातिस्मृतेविमलवाहनः / कर्त्ता ग्रामपुरादीनां राज्यहेतोनिवेशनम् / / 88 / / उपदेष्टा व्यववहारान् शिल्पानि गणितं लिपीः। नीतीर्दर्शयिता कर्त्ता गोगजाश्वादिसंग्रहम् / / 89 // जातेऽनौ दुग्धदध्यादौ पृथव्यां धान्योत्करेऽपि च / रन्धनादिहितायेप प्रजानामुपदेक्ष्यति // 90 // दुःपमासुपमाख्येऽस्मिंस्तृतीयेऽरे भविष्यति / शतद्वारे पुरे भद्रापतेः संमुचिभूपतेः // 91 // सूनुः श्रेणिकभूपालजीवः प्रथमतीर्थकृत् / पद्मनाभो जन्ममानादिभिर्मम समो मुने! // 92 // युग्मम् / / त्रयोविंशतिरहन्तोऽतः परं प्राग | जिनः समाः। भविष्यन्ति प्रतिलोमपरिपाट्या क्रमादमी // 13 // सुपार्श्वजीवोऽर्हन सूरदेवो भावी द्वितीयकः / पोट्टिलजीवः सुपार्श्वस्तार्तीयीको जिनेश्वरः // 94 // तुर्यः स्वयंप्रभस्तीर्थपति वो दृढायुषः / कार्तिकजीवः सर्वानुभूतिनाना तु पञ्चमः // 95 // देवश्रुताभिधः पष्ठः शंखजीवो जिनः पुनः / उदयः सप्तमो नन्दजीवस्तीर्थस्य नायकः // 96 / / जिनो जीवः सुनन्दस्याष्टमः पेढालसंज्ञकः। ख्यातो जीवस्तु कीकस्या नवमः पोट्टिलो जिनः // 97 // रेयले वो दशमः शतकीर्तिजिनाधिपः / एकादशः सुव्रताख्यो जिनो जीवस्तु सत्य केः // 98 / / द्वादशस्त्वऽममो नाना जीवः कृष्णस्य तीर्थकृत् / निकषायो बलदेवस्याथ जीवस्त्रयोदशः / / 99 / / जिनस्तु सर्ग-१६ // 486 / /
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy