________________ बाणपुत्री उषालग्नमनिरुद्धेन समम् गौर्याः कान्तश्च बाणेनाराधितः शंकरः सुरः / अजय्यत्वमदाद् युद्धेष्यपरैस्तस्य दुर्द्धरैः // 91 // गौर्यऽप्युद्भः क्रुधा काली| भूताऽऽह स्मेति तं रहः / किमस्यादा मदान्धस्य सर्वत्राऽजय्यतावरम् // 92 // मया दत्तोऽस्त्युपाया यत्पुराऽस्य दुहितुर्वरः / अनिरुद्धः कृष्णपौत्रस्तन्मा जेष्यति किन्वयम् // 93 // भीतोऽथ शंकरो भूयोऽवादीद् बाण भविष्यति / मुक्त्वा स्वीकार्यमन्यत्र सर्वत्राऽजय्यता तव // 94 // महान् प्रसाद इत्यूचे वाणस्तेनाप्यमोदत | जानाति मृखों लुब्धश्च स्वस्य किंवा ? हिताहितम् / / 95 / / नार्याकृष्य नरः केशेष्वग्रे पश्चाच्च कार्यते / कार्य द्वारमिवाकृष्टचूलः कुचिकयाऽर्गलः // 96 // उपा योपाशिरोरत्र खेचरैः क्ष्माचरैरपि ! / कैः कैर्नाऽमागिं दुर्वर्णैर्नाऽदाद् बाणस्त्वऽरोचकी // 97 / / उषा तून्कण्ठिता प्रेष्य राकावत्खेचरी निजाम् / आनाययत्कलापूर्णमनिरुद्धं सुधाकरम् // 98 // तं व्योमनीव गेहान्तनक्षत्रमणिभूषणे / अध्यासयद् रत्नपीठं साऽत्युच्च पूर्वशैलवत् // 99 // ह्रियमाणान्मया प्रा-| णानिजान् विरहदस्युना / दातुमानायितोऽसीह वीरेत्येवं च साऽवदत् / / 200 // कुमारं तां कुमारीति शंकया पाणिवत्तिनीम् / अकु|र्वाणमुवाचेति चन्द्रलेखा च तत्सखी // 1 // सख्याः कर स्वकरेण कुमारवर ! मेलय / त्वदंकरसिका ह्येषा कुमारी किं ? विलम्बसे // 2 // तयेत्युक्तः स गान्धर्व विवाहेनोपयम्य ताम् / सहादाय कृष्णपौत्रोऽनिरुद्धोऽयमुषां बलात् // 3 // हृत्वा यातीति स करोत्क्षेपमुच्चैः खरं मुहुः / अध्वन्युद्धोषणां कुर्वन्नचालीद् द्वारका प्रति // 4 // युग्मम् / / बाणश्चापन्यस्तबाणः क्रोधादन्वेस तं वलैः / रक्षा कालं श्वभिरिख क्षणाद् व्यर्थाभिधं व्यधात् // 5 // उषामुखात्पाठसिद्धां सिद्धाज्ञामिव दैवतात् / विद्यां लब्ध्वाऽनिरुद्धोऽपि पुष्टौजास्तमयोधयत् // 6 // अनिरुद्ध खेचरेन्द्रो मत्तेभमिव दुर्द्धरम् / ज्ञात्वाऽवबध्नानागपाशैरापादस्कन्धमुद्धतः॥७॥ प्रज्ञप्तिविद्या तद्वार्तामाता वार्ताहरेव च / प्रद्युम्नस्नेहतोऽशंसद् विष्णवे वैरिजिष्णवे // 8 // पौत्रप्रतिग्रहे सोऽपि बलप्रद्युम्नशाम्बयुक् / तत्रागात् नागपाशाश्च // 42 //