SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीअमम- | वज्र मातलिना बाणे महानेमेन्यवेशयत् // 59 // तद्वपुहता शक्तिरशक्तेवाऽपतद् भुवि / दीनं तत्स्वामिनं चक्रे सामुद्रिय॑स्ववाह- जिनेश*नम् / / 60 // रुक्मिणोत्साहिताः शत्रुतपाद्याः सप्त ते नृपाः। भूयो रथान्तरारूढा महानेभिमयोधयन् // 61 // चापानां विंशति छिचा चरित्रम् / - वंशानामिन रुक्मिणः / शैवेयोऽधात् गदोच्छेदं वैद्यवद् वन्हिबाणतः // 62 // बलिदत्तं रुक्मिमुक्तं शत्रुलक्षकिरं शरम् / चित्रमेकेन अजुन बाण वृष्टिः माहेन्द्रेपुणाऽपास्थत समुद्रसूः // 63 / / कुलाचला इवाष्टौ तेऽचलानाथाः समं तदा / महानेमिबाणवजाहताः पक्षबलोज्झिताः // 6 // | नेशुर्दिशोदिशं कान्दिशीकाः शीकाभिशंकिताः / रुक्मिणं त्वहरत् वेणुदारी घातातिविह्वलम् // 65 // वीरव्याघ्रं शीरैर्दुर्योधनं ज्वालाभैरखि / धनञ्जयोऽक्षिपद् रेऽनाधृष्टिरपि रौधिरिम् // 66 // समुद्रविजयाद्यैश्च दशाहनवभिनव / राजानो जघ्निरे निघ्नाद्रुमाद्या माद्यदुद्यमाः॥६७।। सुनेम्याद्यर्यदुवी रिवीराः परेप्यथ / भग्नाः शरण्यं हिरण्यनाभं सेनान्यमाश्रयन् // 68 // इतो रामाङ्गभद्रगरिब समन्वितौ / भीमौ भीमार्जुनावार्तान् धार्तराष्ट्रान् विचक्रतुः // 69 / / प्रनष्ट्रषु रथे वैरिबन्धनाट्यमिवार्जुनः / पात्रैरनेकैः करुणरौद्रवीरभयाद्भुतान् / / 70 // अभिनाय्य रसान् सूत्रधारवत्पारितोपिकम् / सुरासुरेभ्यः सम्येभ्य इवेप्सुर्विजयस्रजम् / / 71 / / वितेने चित्रमस्तम्भ नाराचैव्योंम्नि मण्डपम् / तारः कोदण्डटंकारैर्नान्दीनादमसूत्रयत् // 72 // त्रि०वि०॥ सशिख नारदं व्योम्नि भ्राम्यशान्तं तद्दिदृक्षया / अत्रासयत् प्रेपितः स्वैर्विशिखैर्लक्षशः खगैः // 73 // वेगान्त्रिपगिनाकृष्टैनीतैर्द्धर्मगुणाग्रहम् / प्रापितः श्रवणोपान्तं विमुक्तिमपि लम्भितेः // 74|| पार्थेन गुरुणादिष्टैश्चित्रं कल्याणमूर्तिभिः / बन्धुसैन्यं जितद्वेपि प्राप्यताऽऽध्यमजिम्हगैः // 7 // युग्मम् // प्रेक्ष्याथ फाल्गुनं शाखिपत्रपाटनलम्पटम् / दुर्योधनोऽरुधञ्चैत्र इव जैत्रबलोद्धतः // 76 / / अथ क्षत्रक्रमं त्यक्त्वा दश काशीश्वरादयः / राजानोऽयोधयन् पार्थमपार्थभुजविक्रमाः // 7 // शल्यो युधिष्ठिरं वीरो भीमं दुःशासनोऽपि च / उलको नकुलं सहदेवं *
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy