________________ जैनाचार्य श्रीमद्विजयराजेन्द्रसूरीश्वर-गुरुगुणाष्टकम्D on -onewo -(इन्द्रवज्रावृत्ते)ne -commen -onयस्य स्वरूप प्रवरं प्रसिद्धं, यो भव्यवृन्देन सदैव मान्यः / भट्टारकश्रीविजयादियुक तं, राजेन्द्रसूरि सुगुरुं हि वन्दे // 1 // आद्यन्तपर्यन्तसुयोगबुद्धथा, निर्दोषचारित्रविभूषितात्मा / शीतादिदुःखान्यजयच्च तस्मिन्, राजेन्द्रसरि जयिनं हि मन्ये // 2 // राजेन्द्रकोषाभिधकोशमुख्यो-ऽप्येवश्च शास्त्राण्यपराण्यकारि / ज्ञान तथा ध्यानममुष्य सत्यं, राजेन्द्रसरि विबुधं हि सेवे // 3 // यस्योपदेशो हृदयंगमोऽभूद्, भव्यात्मनि द्योतकरप्रदीपः / पदर्शनानां स्फुटबोधकर्ता, राजेन्द्ररिं तरणि हि भेजे // 4 // सत्यप्रतिष्ठा महतीह लोके, ज्ञानक्रियायैः सुगुणैस्तु यस्य / आबालवृद्धा हि विदन्ति सर्वे, राजेन्द्रसरि कृतिनं हि नौमि // 5 // अर्हत्प्रतिष्ठाञ्जनकानि हर्षे-णोद्यापनानि व्रतशालिनाश्च / लेमे सुकीर्ति ह्यतिकारयित्वा, राजेन्द्ररि गुणिनं समीडे // 6 // सर्वत्र वादे जयमेव लेभे, भूयश्च वर्षर्तुषु धर्मकार्यम् / इत्थं विहारेऽपि सुकीर्तिमाप, राजेन्द्रसूरि प्रवरं हि जाने // 7 // जातीयमुद्धारकमत्र चक्रे, चीरोलकादौ सुविदन्ति सर्वे / एवं प्रजानामुपकारकोऽभूद्, राजेन्द्रसरि सुतरं हि बुध्ये // 8 // लेमे यो जन्म दीक्षां च भरत उदये साऽऽज्ञया हेमपार्थे, चाऽऽहोरेऽस्यां सुपूज्यो व्रतसमितियुतो जावरापत्तनेऽभूत् / श्रीमद्राजेन्द्रसूरिस्त्विति विजययुतः ख्यातितामाप सर्वान, स स्वर्गी राजदुर्गे दिशतु शमिति मे वक्ति साधुर्मुलावः // 9 //