SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ( SHR अथ तृतीयः कामवर्गः प्रारभ्यते E EEEEEE3 उपजाति-वृत्ते-ग्राह्याः कियन्तः किल कामवर्ग, कामो नृनार्यों गुणदोषभाजः।। सुलक्षणैर्योगवियोगयुक्तः, समातृपितृप्रमुखाः प्रसंगाः // 1 // तत्र कामः 1, पुरुषगुणदोषौ 2, स्त्रीगुणदोषौ 3, संयोगवियोगौ 4, मातृ-कर्तव्यं 5, पितृ-वात्सल्यं / / 6, प्रमुखशब्दात-पुत्र-वर्णनं 7, चेत्यस्मिन् ' कामवर्गे ' साविषयाः क्रमेण वर्ण्यन्ते // 1 // M. अस्मिन्संसारे कन्दर्पदर्पः प्रबलो दुर्जयो भासते / तस्य विजेता कोऽपि सुपुण्यशाली विरल एवाऽस्ति स तु ब्रह्मादिकमशेष जगद्विजयते / किश्व-तत्पारवश्यं नीता नरा विमूढा इव नितान्तं क्लिश्यन्ति / सदसद्विवेकशून्यास्तथा जगत्यात्मभूजेतारो विरलाः सत्पुरुषा एव जायन्ते यदाह ..OC
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy