SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली॥ 92 // अथ ७-खलता-दुर्जनता-विषयेरस विरस भजे ज्यूं अंब निव-प्रसंगे, खल मिलण हुवे त्यूं अंतरंग प्रसंगे। सुण सुण ससनेही जाणि ले रीति जेही, खल जन निसनेही तेहरों प्रीति केही? // 16 // यथा निम्बरसालयोरेकदेशस्थयोः सम्पर्कात निम्बकटुतागुण आम्ररसे समायाति अर्थादाम्रस्य नैसर्गिकं यन्माधुर्य तदपि दा निम्बसंगेन कटुत्वमुपैति / तथा खलसंसर्गात्सज्जनोऽपि दुर्जनायते द्वौ शुकाविव यदाह__ "माताप्यका पिताप्येको, मम तस्य च पक्षिणः। अहं मुनिभिरानीतः, स च नीतो गवाशनैः // 5 // गवाशनानां स गिरः शणोति, अहं च राजन् ! मुनिपुङ्गवानाम् / प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति // 6 // अतो घृतपरस्त्रीरमणादिकात्मिकोभयलोकदुर्गतिदुःखप्रदायिकतादृशी दुर्जनसङ्गतिः सदैव सर्वैस्त्याज्या // 16 // अन्यच्च मगर जल वसंतो ते कपीराय दीठो, मधुर फल चखावी ते करयो मित्र मीठो। कपि कलिज भखेवा मत्स खेली खलाई, जलमहि कपि बुद्धी छांडि दे ते भलाई / / 17 // कश्चिन्मर्कटो जलस्थमेकं मकरमतिमिष्ट फलं भोजयित्वा मित्रमकरोत् / स खलतरो जलचरस्तु तदीयहृदयमेव भक्षितुमयतत / तद्विदित्वा बुद्धिमहिम्नातं मकरं तत्रैव मुक्त्वा समर्कटो जलादहिराययो।अतः खलेन कपटिना सह मैत्री कदापि नैव विधातव्या॥१७॥
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy