________________ मुक्तावली॥७९॥ अथ १-स्वपरहितचिन्तन-विषये–मालिनी-छन्दसिपरहित करवा जे चित्त उच्छाह धारे, परकृत हित हीये जेन काई विसारे। प्रतिहित पर थी ते जे न वांछे कदाई, पुरुष-रयण सोई वंदिये सो सदाई // 1 // - ये हि सदैव परेषां हितं कर्तुमुत्साहं दधति वाञ्छन्ति च / ये च कदाचित्सकदपि परकृतोपकारं न विस्मरन्ति / तथा फ्रानुपकृत्य ततः प्रतिफले धनादिकं किमपि नेच्छन्ति ते रत्नसनिभाः सत्पुरुषाः सदैव लोकमान्याः सन्तस्सर्वत्र जयन्ति // 1 // निज दुख न गणीने पारकुंदुःख वारे, तिणतणि बलिहारी जाइये कोडिवारे। जिम विषभर जेणे डंक पीडा सहीने, विषधर जिनवीरे बूझव्यो ते वहीने // 2 // ये सत्पुरुषा दुःखानि सहमाना अपि परेषां दुःखं निराकुर्वते ते जनाः सदा सर्वेषां वन्दनीया विलसन्ति / यथा-वीरप्रमअण्डकौशिकमहाहिदंशनवेदनां सहमानस्तस्मै प्रतिबोधमदात् / तत्प्रभावतः सोष्टमसहस्रारदेवलोकं प्राप्तवान् / एवं यः स्वयं दुःखीभवापि परकीयक्लेशं वारयति हितच करोति स एव धन्यो जगत्पूज्योऽस्ति // 2 // अथ परहितचिन्तकमहावीरस्वामि-क्रूरात्माचण्डकौशिकयोः १-कथानकम्तथाहि-चण्डकौशिकनामा फणी भवान्तरे साधुरभूत् / स चैकदा कनिष्ठशिष्येण सह गोचर्यं गतः। अग्रे गुरुः पृष्ठे च शिष्य इत्थं चलतस्तस्य गुरोः पादतलेन मर्दितो मण्डूको ममार / परं गुरु पश्यत शिष्यो दृष्टवान् स तदा गुरुमवक्-स्वामिन् ! भव- Tol // 79 //