________________
धृ.१
४७
सा. स्वरजं तत्र दृष्टमन त्स्थं चेस्थितितच्च तादृशी ५८ पूर्वार्द्धस्य प्रत्युदाहरणानि सुमुखाशाला अ प्राणिस्थत्वात् सुस्वेदाद्रवत्वान् सुज्ञाना अमूर्त्तत्वात् सुशोफा विकारजत्वात् उत्तरार्द्धस्योदाहरणानि सुकेशी सुकेशावार थ्या अमाणि स्थस्यापि प्राणिनि दृष्टत्वात् सुस्तनी सुस्त नी सुस्त नावा प्रतिमा प्राणिवत् प्राणिसदृशस्थितत्वात् स्वां गत्वेपि वा शब्देस्य व्यवस्थित | वाचित्वात् ओष्ठादिषु विकल्पः वदनादिषुनवक्तव्यः विबोष्टी बिंबोष्ठा चारुकर्णी चारु| कर्णा समदेती समता पदावदना मृगनयना नखसुख योश्वसंज्ञा यांने ३८ शूर्पनखा गौर मुरखा नासिकाशब्दान् के बलात् नेप १९ नासिका कृदिकाराद फेरीप्वावक्तव्यः ४० अंगुली अंगुलिः धूली यूलिः आजी आजि: अक्तेरितिविशेषणात् कृतिः भूतिः एवमन्वा | दे: मन्वादेर्गणात् स्त्रियो सीप प्रत्ययो भवति एकारा देशश्च ४१ चकारान्म नौ ष्टेरोवा आ दिशब्दात् मनुवृषाकपि पूतक्रतु कुसिन कुसि दायाह्याः मनोभीर्यामनाथी मनावी | अत्रविकल्पेनपक्षेमनुः अमेभीर्या अँगायीपूताः क्रतवोयस्येति पूतक्रतुः पूनग्रतोर्भा
२७