SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ स्यभायांशीगणका गोपालिकादीनांन ३० गोपालिका पशुपालिका सूर्या हेवनायांचाप ३१ । सूर्यस्यस्त्रादेवता सूर्या अन्यारसूरीजातेश्योपधात् जानिबाचिनोऽयकारौपथादकारीता स्त्रियामाप प्रत्ययोभवति ३२ अरचा विषयादिनियाच्यं नमक्षिकाबला काइत्यादी। न गवय हयमुकयमत्यमनुष्याणाननिषेधः ३३ गवया इत्यादि शकरी हंसी कुक्के दावा ह्मणी अयकारोपथग्रहणात् क्षत्रिया वैश्या शदाज्जातोन ३४ शुदस्यजातिःशूदा मह सूर्यात्तुईपू ३५ महाशदी आनीरजातिःपुंयोगेच महाशस्यभार्यामहारदी प्रथम योवाचिनो अतईप्रवक्तव्यः ३६ कन्याशब्दान्नकुमारी किशोरी कलभी प्रथमवयोगहणा तवृद्धास्थविराइत्यत्रन वयूटी चिरंदी इत्यबईपावत्येव अग्रहणात् शिशु:स्वांगा। हास्वागवाचिनीवास्त्रियामीप्मययोभवति ३७ सुमुवी सुमुवा मृगाक्षी मृगाक्षानन्त्र गोतन्वंगा सुष्टु आसमंतात् अंग चांगं वस्यपाणिनाअंग खागर्मियुक्त अंगो गोसावे|| नज्ञानादेरपि स्वागत्वं स्यात् अनःस्वांगलक्षणमाह वाणिस्थमदवं मूर्तचांगस्यादविका
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy