SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ र्यापूनकनाची इत्यादि पत्न्यादयःपत्न्यादयःशब्दानपायने १२ पाणिग्रहणक पनिःन स्यरूनीपूना भर्तृयोगेएव अन्यत्रगवा पनि स्त्री समानःपतिर्यस्याःसासपत्नी मनुयोगे एव अंतर्वत्नी अन्यत्र अंतर्वती पतिपत्नीसभर्तृका अन्यापानमती सरवाअशिधा अर्थ जरता युक्तापथमसूयःअचनियस्यासाप्राची पश्चात् अचान यस्यासाप्रतीची उदीचीन शब्दस्यणीपप्रत्ययो भवतिणीपिपरेनु दिर्वाच्या १३ नारीदारशब्दोनित्यंबहुवचनांना पुल्लिंग द्वारा दारान् दारैःदारेश्यःदारेभ्यःदोराणां दारेषु वोर्गुणान् उकारांतात गुणवाचिनीवास्त्रियामीपपत्ययोभवति ४४ पडी पद मृदा मृदुःतन्वाननुःखरूसंयोगोपचान्न १५रवरुःपोडाउनऊः उकारांताराऊप्रत्ययोभवान पंगुःपंगूःवामोस:वामारुः ।। वाशब्दान रज्वादीनभवति रज्जुःधेन यनस्तिःयवनशब्दात स्त्रियांतिःप्रत्ययोभवनि युवतिः रोश्योनामत्वात्स्यादयः आबनोदाप प०७०का इतिसिलोपः ईनारसेपः । सेर्लोपः (प०६सू०३६ इनिरूत्रीपत्ययाः अथविमलयोनिरुयते नत्रक्रियासिन्यु
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy