SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ इत्यादिकृत्वागत्वा भूत्वा इत्यादिपणम्य कर्तुगंतुंदुःखाकरोति घटवत् कुतस्तरांअव्ययाहिम तेलुकू अव्ययात्परस्याविभक्ते भवनि २१ आपश्चतिवक्तव्यं नशब्दनिशे अव्ययाना शदत्वेनरूपनिर्देशसनिविभक्तरलुग्भवति २२ अव्ययानांनचलिंगादिनियमः तदुक्तंच सदृशंविषलिंगेषुसर्वासुचविभक्तिषु वचनेषुच सर्वेषु यन्नव्यनितदव्ययम् ५३ उक्तान्यलि| गान्यव्ययानि इतिआदेशविशेषः अधुनालिंगविशेषावजिज्ञापयिषयात्रीपययाःमस्तु | यंते आबंनःस्त्रियां (प०७ सू०० जाया माया अदा मेधा धारा इत्यादि अजादेवापूर्वी क्तव्यः१ अजाश्वाकोकिलाबालावत्सादौत्रिफलादिके ईबादेरपवादार्थमजादेर्यहणंपृथक ५४ अजादेतिचकारग्रहणात शूदाकन्यकेत्यादीपथमवयोवाचकत्वेनजातिवाचकत्वे नईपमानःसअजादित्वान्न भवतीतिसूचितं अजा एडकाकोकिलाबालासदागणिका || इत्यादिकाप्यतः कापिइ अतःस्त्रियांकापिपरेपूर्वस्याकारस्यइकारोभवनि कन्यकादोन-|| भवति २ करोतीतिकारिका पचतीतिपाचिका पटत्तीतिपाटिका टिपागरिरलोपमवा-||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy