SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सा-ख४५ प्र.१४ प्योरुपसर्गयोः आपंचैव हसतानां यथावाचा निशादिशा ५५ अवगाह्य वगाह्य अपिहितंपि वृ-१ | हितं अपिधानं पिधानं हस्वो वास्त्रियां कापिपरे वरा दौच पूर्वस्यन्हस्वोवा भवति ३ तर नमस् पकल्पास्तरादयः वेण्ये ववेणिका वेणीका नहीं वनदिका नदीका अतिशयेनप्रशस्याइतिश्रेय सि अतिशये नम्रयसी इतिश्रेय सितरा श्रेयसीतरा तरनः पूर्वस्यपुंवत् ४ श्रेयस्तरा विदुषित रा विदुषीता विद्वत्तरा भवतितरा भवतीता भवत्तरा सतितरा सतीतरा सचरा नौ कादोन भवति आबंनस्याना तस्यापि कप्रत्यये परे बहुव्रीहौ वा ५ बहुसालकः बहुमालाकः सुसो मपाक: सु सोमपकः वाग्रहणादेव इयं विवक्षा निश्वयपत्त्यन् केष्वर्येष्वितिनिपाताः निपा | तानामनेकार्थत्वात् उक्तहि निपाताश्चोपसर्गाश्वधातवश्चेतित्त्रयः अनेकार्थाः स्मृताः सर्वेपाठस्तेषां निदर्शनं ५६ भाई नकारांनाहकारांना दणंताच्च स्त्रियासी प्पत्ययाव ति ६ दंडिनी करिणी मालिनी ईपिराज्ञो अलोपो वक्तव्यः राज्ञी श्वादेः (प्र०९ सू० २२० शु नोकर्नी हर्बी औपगवी यस्य लीपः इश्व अश्वयः नस्य लोपो भवति स्वरेयकारेचपरे ७ वि ४५
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy