SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ बु. १ ४४ सा.स्व. सति आहिच्प्रत्ययो भवति १२ दक्षिणस्यां दिशि दूरेइनि दक्षिणाहि वसति चांडाला: चकारा दाच दक्षिणा किमः सामान्येचिददि सर्वधि भक्त्येतत् किम् शब्दान् सामान्येर्थेचित्वचनच ५०१३ इत्येते प्रत्यया भवति १३ कश्चित् कश्वन कचिन च तदधीनकायै यो वसान् तदधीना कात्स्न्यर्थे वा सात्यययो भवति १४ राज्ञो ऽधीनंराजमात् सर्वभस्म इति भस्मसात् अ मे अधीनंइति अग्निसात् सात्यत्ययस्यपत्वंनेच्छति उर्युरगीकरणे १५ उरी कृत्य उर |रीकृत्य सद्यादिः काले निपात्यते १६ सय अद्य सपदि अधुना इदानीसंप्रति सांप्रतं पूर्वेद्युः परेद्युः आशुशी संझदति तु अपरेद्युः यहि तर्हि जोषं मौनं अन्येद्युः शादिरूप सर्गः मप रा अँप अनु सम अब निर् निस दुर दुस व आ-नि अधि आप औत सुउन अभिप्रति | परिउपश्रुत अंतर आविर् अयंगणे उपसर्गसंज्ञके: १७ प्राग्धातोः उपसंगी : प्राग्धातोः प्र | योक्तव्याः १८ तदव्ययं तदिदंप्रादिचादि शब्दरूपमव्ययसंज्ञंभवति १९ खाद्यतंच वाद्येनं ४४ | शब्दरूपमव्ययसंज्ञं भवति २० क्लाचि क्यप्तुम् एणम् डाच् वतु आम् धातृत्वस् शंस
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy