SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ गेयनिषेधः नपुनर्युक्तयुक्तशियोहारश्च स्वामीइत्यादीचादिनिपातःचवाह अह एव एवंनूनं पृथविनानानास्वस्ति अस्तिदोषा मृषा मिथ्या मिथस् भय अयोध्यस्श्वस उच्चैस्नाचेस स्वर अंतर पातर पुनर् भूयस अहोखिन सहनामकने अंतरेण अंतरानमसू अलंकृत अमानी माः पतिथे ईषेत् किलरवलु आरान दूरात भृशं यन् तत् स्वराचा इत्येवमादिगणोनिया तसंज्ञोभवति . व्यवचनोनतिज्ञेयं नगादिभिक्यर्थेनिपात्यने ११ तस्मिन्नितिनत्र यस्मिन्नितियत्र कस्मिन्नितिकुत्र कुहक अस्मिन्निनिअत्र तस्मिन्कालेतर यस्मिन्कालेय | ॥ दा कस्मिन्कालेकदा अन्यस्मिन्काले अन्यदा सर्वस्मिन्कालेसर्वदा तेनप्रकारेणतथा ये-|| नमकारणयथा केनप्रकारेणकथ अनेनप्रकारेण इयं सर्वथा उपयथा अन्यथा अन्यन | रथा इनरथा तस्मादितिनतः यस्मादितियतः अस्मादितिइमःएतस्मादितिअनः कुतःअमु स.युष्णतः अस्मत्तः भवतःसार्वविभक्तिकः तसइयेके पूर्वतःसर्वनःपूर्वस्मिन्निनिपुर। सात अधरस्मिन्निनिअधरसान् परास्मन्निनिपरेण परस्तात् आहिचदुर दूरेथेवाच्य|| |
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy