SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सा.स्व. C | ते आदेशा अन्वादेशे नियमनन्वा देशेवा वक्तव्याः यस्त्वंविश्वस्यजनकस्तस्मै तेविष्यावेनमः अ ३.५ नन्वादेशेन त्वं मम वादे बोस विद्यमानपूर्वान् प्रथमोनान् परयोरन यो रत्वादेशे येते आदेशा म०१३ वावक्तव्या: : भक्तस्वमप्यर्हतेन हरिस्वात्राय नै समा ५० अचाक्षुषज्ञानार्थधातूनां योगेनैते| आदेशावक्तव्याः ७ चैतसात्वामीसने ध्यायतिस्मरतीतिवा वासुषज्ञानार्थधातुयोगेतु भक्त स्वापश्यनिचक्षुषा युक्तयुक्तेपिनिषेधः भक्तस्तवरूपंख्यापति ध्यायतेरुरूपे हसंबंधान ध्यानेनयुक्तरूपतडूपणयुक्तस्यतवेत्यस्ययुक्तयुक्तत्वात् संबोधनपदाद्येन भवनिवसादयः विशेष्यपूर्व संबोधनैतरपूर्वसंबोधन हित्वा अन्यस्मात् संबोधनात् परयोर्तेन आदेशाभवति • इति केचित देवाऽस्मान् पाहिनुहरे विष्णोस्मान्पाहिसर्वतः ५१ विशेष्य पूर्वात् हरेकृपालोन: | पाहि संबोधनेन र पूर्वान् सर्वदारसदेवनः चादिभिश्व वादिभिरपियोगेने ते आदेशा भवनि युवयोश्रेशी हरि सीमेवरक्षतु तुभ्यमह्यं च वैशी द्या च्छेनुष्य सेवच ५२ चवाह अह एवं आदिशब्देन एते पंचे बगृहांने नान्ये न चवाहा है व योगेइति पाणिनीयवचनात् साक्षात्यो - ४३
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy