SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ युवयोः पुत्रः चुष्मन्पुत्रः आवयोः पुत्रः अस्मतुपुत्रः इत्यादोविभक्तिलोपेकृते आदेशानेनिज्ञे यं तत्रैकवचनेन सहते से भवतः द्विवचनेन वाली बहुवचने नवसूनसौ स्वामीतेससमायानः स्वामीमे सांपनंगतः नमस्ते भगवन्नू योदी हमे मोदसमव्ययं ४३ स्वामी वासज हा सोचेई स्थानीदानयाचना राजावादास्यते दुर्निजाननों सूदनः ४४ देवीवा सवनाद्विष्णुर्नर| कान्नीजनार्दन स्वामीवो बलवान्राजा स्वामी नो सौजनार्दनः ४५ नमोवो ब्रह्मविज्ञेभ्यो | ज्ञानं नो दीयतां धन सानंदान्वः प्रपश्यामः पश्यामोनः सुदुःखिनः ४६ त्वामामा अमास | हितयोर्युष्मदस्मदोरवा माइत्ये नावादेशौ भवतः १ पश्चामित्वास दाली पश्यमास दुभेदकं पश्यामित्वाज गन्यूज्यं पश्यमा जगतां पतिं ४७ नादौ पादादौ वर्तमानयोर्युष्मदस्मदोर्नते आ | देशा भवंति ३ समस्वामीभवेत्कृष्णस्तवस्वामी महेश्वरः तवमित्राणियानि स्युर्सममित्रा मितान्यपि तवयेशत्रवोराजन समनेष्यतिशुभवः संबोधनपदाद्येनभवतिवसादयः ४९ अग्रेतर देवास्थान पाहि पदात्परयोरनयोरेते आदेशावरुच्याः ४ खोपातु सोपातु ए.
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy