SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ मिलर अतिसम अनि युवयोः अत्यावयोः अतियुवाकं अन्यावा के अनि युवधी अनित्यावयां इनि कचित् अनियुवयि अयावयि अनि युवयोः अन्यावयोः अनि युवासु अत्यावासु युष्मान् अस्मा न वाअतिकानइतिविग्रहे अनित्यं अत्यहं अतियुष्पा अत्यस्मा अतियूयं अतिवयं अतियुष्पां अत्यस्मा अतियुष्प अत्यस्मा अनियुमान् अयस्मान् अनि युष्मयो अयस्मया अतियु आभ्यां अयस्माभ्यां अतियुष्माभिः अयस्माभिः अतितुष्य अतिमह्यं अति युष्माभ्यां अयस्माच्या अतियुष्मभ्यं अवस्मभ्य अतियुष्मत् अत्य॒स्मन् अनि युष्माभ्यां अत्यस्मा अनि युष्मत् अयस्मन् अतिव अतिमम अतियुभयोः अत्यस्मयोः अनि युष्माकं अयस्माकं अतियुष्मयां अयस्मयां इति केचित् अतियुष्मयि अत्यरमयि अतियुष्णयोः अयस्मयोः अनियुष्मासु अयस्मासु अनेनैव प्रकारेण सर्वमुन्नीय अथान योरादेशविशे पविधिर्निरूप्यते युष्मदस्मदोः षष्ठी चतुर्थीद्वितीयाभिस्ने सेवांनी वसूनसी युष्मदस्मदोर्य | शासरख्येनामी आदेशाः स्युः कीदृशयोः षष्ठी चतुर्थीद्वितीयासहितयोः १ सहितग्रहणात् ३१ म०१५ ४२
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy