SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नया नृत्पुरुषः समासो भवतीति तत्पुरुषः समासः त्यांचा अनिकांनइतिविहे अतित्वेअ | यह अतित्वा अतिसां अति यूयं अतिषयं अतित्वां अतियां अतित्वो अतियां अभियान अति |मान् अतित्वया अतिसया अति त्वाभ्यां अति माझ्या अनित्वाषिः अतिमाभिः अनित्यअ | तिमां अनि त्वाभ्यां अतिमायां अतित्वक्ष्यं अतिमध्ये अविव्वत अतिमन् अनित्यान्याअ तिमाभ्यां अनित्वन अनिमन् अतितव अतिसम अनित्वयोः अति मयोः अतित्वा के अतिमाकं आमिटेरे त्वं केचिदिच्छति अनित्वयां अतिसयां अतित्वयि अतिमयि अतित्वयोः अ तिमयोः अनित्वासु अति मासु युवा आवां वा अनिकांतइतिविग्रहे अवसिज सूङेङस्सु, प्राग्व तू औ अस् औषतुल्यं अतित्व अत्यहं अनियुवा अत्यावा अति सूर्य अनिवयं अनि युवा अ त्यावां अतियुवां अत्यावां अतियुवान् अत्यावान अतियुवया अत्योच्या अतियुवाच्या अत्या | बाभ्यां अनियुवाभिः अत्यावाभिः अतितुभ्यं अतिसत्यं अनियुवाभ्यां अत्याचाभ्यां अतियु वश्य अत्यावश्यं अनियुवत् अत्यावत् अनियुवाभ्यां अत्यावाभ्यां अदियुक्त अन्यावन अ
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy