SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्र०९ सू०५३ पावसाने (८) प्रत्यक् प्रत्यगईमो (२. अंचर्घश्च (प०९ सू०५४) मत्तीची जश शसोशिः(५. नुमयमः(प.सू.५० स्तोःश्चभिश्वः(प. सू०६पत्यविप॥ नरपि शेषपूर्ववत् नकारांनोजगनशब्दः पावसाने जगत् जगद् इमोर जगनी | नमयमः(पासू०५१ नयापदानेझसे म०४ सू०२४ जगति पुनरपि महत् महदम|| हतीन्सम्महतो (म०९ सू०६२) नश्वापदांतेझसे९२४) महाति पुनरपि सकारांताप यस वचस येशस् तेजस्मभृतयः पयः पयसीन्सम्महतो शपयांसि पुनरपि वचः वचसि वचांसि पुनरपि यश यशसीयशांसि पुनरपि तेजः तेजसी नेजांसि पुनरपि इत्यादि अदसूशब्दस्यस्यमोलकिकृतेस्रोविसर्गः(प०६सू०१) अहिवंचनादगे। टेरत्वेकृतमत्वोत्वेकने अमूल्यादेष्टेरस्यादी प०६सू०५५) दस्यमः(प.९सू०७५३ जशशसोःशिरपासूनमयमः५नोपधायाःपासू०७ मादूरप०९सू॥ |७६अमूनि पुनरपि अमुना अदि म०६सू०११) मादुर७६ असूया एस्मिरम
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy