SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सा व व्योमनशब्दः व्योमड़मी (पासू०२ वेज्योःम.सू.१४ व्योम्नीव्योमनीव्योमानि पुनर || पिनांतादनात उंसिडिश्यो लोपोवक्तव्यः३छंदस्यागमजानागमजयोर्लोपालोपोचव प्र.११ क्तव्यो परमेव्योमन सर्वाभूतानि साइत्यत्रशिलोपेकतेनलोपःदीर्घत्वं नातिवर्तते निमि नामावेनैमित्तिकस्याप्यभावइत्येतस्यानवश्यंभाषित्वात् त्यदादीनांस्यमो किकृतेटेरवनभनि कस्मात् स्यादाविनि विशेषेणान् लुकिननन्तिमिन पासू०५८ नपुंसकात्स्यमोलुंकप.सू.१० वावसाने मसूत्यत् त्यद त्यादेखेर स्यादीप.सू.५५० इनिसर्बयाकारः उमौ (२० येजशशसोःशिः(प.सू०५/नोपधायाः म.सू. त्या ||नि पुनरपि शेषं सर्ववत् तत् तद्ने तानि पुनरपि यत् यद् ये यानि पुनरपि एतन् एतद एते एतानि पुनरपि इदमेतदगईनीयकवचनेननसकेएनवाच्यः ५ एतत् एतद् एन ऐन द् एते एन एतानि एनानि एनेन एनेन इत्यादि किके कानि पुनरपि इदं इसे इमानि पुनरपि इदं |एनन् एनद् इमे एने इमानि एनानि अनेन एनेन इत्यादि नपुंसकात्स्यमोल्क् (१०० चोःकुः ।।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy