________________
भवति रसेपदांतेच १ नपुंसकात्स्य मोर्लुक् ९प्र०सू० १०) स्त्रीर्विसर्गः ९०६ सू० ४० अहः ई मौर प्र० सू०२) वेड्योः (प्र००सू०१४) अली अहनी नोपधायाः (म॰न्सू०७) अहानि | पुनरपि अहः अह्ना अहनी अहानि अल्लोपः स्वरे (प्र० सू० १३) अकारलोपः अह्नाअ हनासा०प्र०११ सू०१) स्त्रोर्विसर्गः (४) हब (प्र०५ सू०७)उओ (प्र०२ सू०१३) अहोभ्यां अहोभिः अहे अहीभ्यां अहोभ्यः वे ऊंयौ : ९१४) अन्हिं अहनि अन्हः सः ९१) स्त्रोर्विसर्गः ९४) अहः स्सु अहःसु हे अहः हे अली हे अहनी हे अहानि ब्रह्मन् शब्दस्य रसे पदानेचनलोपः नपुंसकात्स्यमोलक (प्र० सू०१०) नास्नी नौलोपशी (प्र.९०२०) ब्रह्मइमो ९२) ब्रह्मणी जशुशुसोः शिः ९३) नोपधायाः ९७) ब्रह्माणिपुनरपि ब्रह्म ब्रह्मणी ब्रह्माणि ब्रह्मणानाम्नोनोलोपशधी (२९) ब्रह्मभ्यां ब्रह्मभिः ब्रह्मणे ब्रह्मभ्यां ब्रह्मभ्यः बह्मसु इ त्यादि संबोधनेननपुंसकानां नलोपो वावक्तव्य : २ हे बह्म ब्रह्मन् बह्मणी हे ब्रह्माणि एवं | चर्मन वर्मन् कर्मन् प्रभृतयः चर्म चर्मणी चर्माणि पुनरपि वर्म वर्मणी वर्माणि पुनरपि एवं