SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सा-स्वब्दस्यसौनविशेषः असोडिवचनादीत्यादष्टे (प.६सू०५५) रत्वकृत ननरंआनस्त्रियां (प०७ सू०८) इत्याप सवर्णेदीर्थःसह (प्र०२ सू०२० विभक्ति कार्यपाक पुश्चान्मादप प०११ ९सू०७७) अमू अमूः अमं अमृ अमू: अमुया अमूझ्या अमूभिः अमुष्ये अमूयों अमूल्यः अमुष्याः अमूक्यों अभ्यः अमुष्याः असुयोः अमूषां अमुष्यां अमुयोः अमूषु इनिहसांतारुशीलिंगाः अथैहसांतानपुंसकलिंगा परश्यंने तत्ररेफांतोबारशब्दः निसकासेमोलक प्र०८ सू१.रेफस्यविसर्गःवाः इमो (प. सू०२ वारी अयमई तिविशेषणान्नु मनभवनि सशसोःशिः०८ सूवारि पुनरपि वापारी वारि वारा वाया वार्षि:वार्ष वार्ष इयत्रनविसर्ग:दोषामिनिसूत्रणकृतस्येवरेफस्यससमी बहुवचनेफरेविसर्गोनान्यस्यइनिवक्तव्यात् हेवा हेवारी हेवारिचतुर्शब्दस्यचतुराम |शीच प्र०९सू.१६इत्याम् चत्वारि चत्वारि चतुर्भिःचतुर्यःचतुर्व्यःरःसंरव्यायाः प.||३८ ९ सू०१७) चतुर्णा चतुर्ष नकारांनोहनशब्दः अनःसःअहन शब्दस्य नकारस्यसकारी
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy