SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ finit सा-स्वः सू.१५ एरापहवेय.९सू: अमीभिःसर्वादेःस्मन् प०६सू०२०)एगरेप-२सू०१२|| याद ७६० अमुष्णे अमूल्यां अमीभ्यःङसिर (प.देसू०१६) अतः म०६सू०२९स वणेदर्य:सह परसू०२० मादर७६ अमुष्मात् अमूभ्यां अमीभ्यः डस्यपदसू माद (७५ अमुष्य ओसिरपासपएअयप०२ सू०९० अमुयोःसुहागमः(पदसून |२00 एसिीबहुल (१५०अमीषाडिस्मिनप०६सू०३१० अमुषिन अमुयो: एस्भिबहवे। ९१५ किलान मन्दसू.२१० अमीषु इतिहसांतानपुंसकलिंगाः अथयुष्मदस्मदो स्वरु पनिरूप्यते नयोश्चवाच्यलिंगत्यात त्रिपिप्लिंगेषुसमानरूपं अव्ययान्यलिंगानिआ|| लिंगेयुष्मदस्मदीत्वमहसिना सिसहिनयोर्युष्मदस्मदोस्वमहमित्येतावादेशोभवतः यथासंरव्येन त्वं अहं युवावी हिवचने युष्मदस्मदोर्दिवचुनपरेयुवआवइत्येताया देशोभवनः २ असौ युष्मदस्मदोः परीआम् भवति ३ सवर्णेदीर्घःसह प०२सू०२० || युवां आवा यूयं वयंजसाजसासहितयोयुष्पदस्मदोर्पूयंवयंइत्ये नावादेशोभवतः
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy