SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सा-स्व. म औरनिस्थिते दस्यमः त्यदादीनांदकारस्यमत्वभवति स्यादौपरे ७६ ओओओम०२सू०१४।। अमोइनिस्थिते माद उचउश्वऊ अदसोमकारात्परस्यहरखस्यहरखउकारादेशोभवतिदयस्य प. चदीर्घऊकारादेशोभवनि७७ अमूसर्यादित्याज्जसाप.६सू०२५० दस्यमः(७६ अइएम० २सू०११ अमेहातस्थिते एराबहले ऐ: ईबहले बहुबेसातमकारात्परस्यंअदसएकारस्य ईकारा देशोनवनि ७८ अमाईकारविधेिसामानवकारः अमुंअसू अमून मखोखेकृतेटानास्त्रि यो अमुना अमृभ्यां अमीनिःअदस डे-इनिस्थिते डकारोडिकार्यार्थः स्यादेष्टर स्यादौ ५५५ दस्यमः ७६ ई-सिरत् मसूदा अनः(म.सू.२९ सवर्णेदीर्घः म०२सू०२०माद। ||७७)अमुष्मान् अमूभ्या अमीभ्यः ड-स्य रम०६सू०१७)माद७७क्लिान् प०६सू०२१ अ ||मुष्य अमुयोः अमीषां अमुषिमन अमुयो:अमीषु सामान्ये अंदसःकस्यादिवञ्च सामान्येथे|| वाच्येसनि अदसशब्दात्परः कःप्रत्ययोभवनि कास्यादिवजज्ञेयः ७९एकस्योंच्चारणेनबह लिभ्यतेनसामान्य त्यादेष्टेरःस्यादी (५५)दस्यमः९७६० मादूर७७)अमुक अमुको अ॥
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy