SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वचसशब्दः अत्युसोःसो(सू०६३ सुवचाःसुवचसो सुवचसःसुवचसं सुवचसो इत्यादि हे। सुवचः हेसुवचसो हेसुवचसः एवंदेमस्पतय: अॅत्वसोः सारसू०६३) हसप.से. ||प: प ६सू०३६) चंद्रमाःचंदमसी चंदमसः चमसं चंदमसो चंदमसःचंद्रमसा चंद्रमोत्या नंदमोभिः वंदसस्सु चंदमासे हेचंद्रमः हेचदमसी हेचंद्रमसः इत्यादि उशनस्शब्दस्यो ||| दः उशनसां उशनसें पुरुदंशस अनेहस इत्येतेषांसरधे भवान ५३डिवादिलोपःउशनो उशनसो उशनसःउँशनेसं उशनसी उशनसःउशनसा उशनोश्या उशनोमि उशनःसु उशनःस इत्यादि उशनसोधीनांनता दंततावावकव्या हेउशनन हेडशन हेउशन हेउशन सोहेउशनस:उभयविकल्पेरुपनय संबोधनेनूशनसस्त्रिरूपमितिवचनात् पुरुदेशापु रुदंशसी पुरुदशसः इत्यादि अनेहा अनेहसोअनेहसः अनेहसं अनेहः इत्यादि अंदसूश शब्दस्योदः त्यादेष्टे (पदसू०५४० रितिसर्वत्राकार: अदसिइनिस्थिते सोसः अदसो दकारस्यसोपरेसखंभवति ७४ सेरोअदसःसेरोकारादेशोभवति ७५असोद्विवचने अद/
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy