SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सारखा || दःशुश्रुवान् शुभुनासो शुधवांसःशुधवांसं शुश्रुषासो शुभ्रवस शस इनिस्थिने वसोर्वरः | ||सू०७२बोधीतोरियुब्रोस्वरे (पदसू०६७ तरहीनंपरेणसंयोज्य किलारप०६सू.२१)दि. तिषत्वे शुभ्रषः शुभंबुषा वसारसे (सू०४) रखसेचपाप: सू१)शुवत्स हेशुश्रुवन हेशशुवाँसों हेशुधुवाँसः एवंपेचिवान पेचिवांसो पचिवांसः पचिवांस पेनिवासी शसिव स्यात्वेकने यदागमत्यादिलोप: पेचुष: पेचुषा पचिवयां इत्यादिशकारांतोजग्मिवसशब्दःजग्मिवान् जग्मियांसोजग्मिवांसःजग्मिवांसंजग्मिवासी इटककारमुद्दिश्यप्राम खात् वस्योत्वेकते इटो पिनिवतिःगमांवरे (वृतरसू१०७५.१) इत्यनेनउपद्यालोपः ज. ग्मुषः जग्मुषा जग्मिवद्यांजामवसु इत्यादि जंगवान जगन्नासौ जगन्यासःजंगन्यांसंज गन्नासो शसिवस्योत्वकतेवकारानिमित्तस्यमोनोधातो (सू०१२ रितिनकारस्यापिमका ||र: गमावरे १०७ इनिपधालोपःजग्मुषःजरमुषा जगन्ना इत्यादि एवंजयन्वान्ज।।। ३४ पन्नासोजघन्वांसःजघन्वांसंजयन्वासी जमुषःजभुषा जगवा इत्यादि सकारांतःसु
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy