SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ रएव संयोगादिस्कारस्ताहिकथंलोप पंसु अबस्केरायोश्चेत्यनेनसंयोगाद्यस्य लोपेपासेम कारस्यैवलोपोभवेन्नतुसकारस्य आदित्वाभावात् संयोगाग्रस्तुपुसइत्यत्र शिरसिमकार एव नरमादादित्वाविध मुरव्यव आपेक्षिकत्वंच अवसस्यादित्वमापेक्षिक पुस्काइयत्र ककारापेक्षयासकारआदिःसकारापेक्षयामकारादिरितिसकारस्यैवलोपः हेमन् हेपमासौ हपमासः वंविड्सशब्दःविज्ञान विरांसो विद्वांसः विरासं विरांसो वसोर्वरः वसाःसंबंधीवकार उत्वंपामोति शसादखरेपरेनाइते ईपिईकारेच ७२ विदुषःविदुया व सारसे सू.४) इतिदत्वं विद्या विद्धिः विदुषे विद्या विद्यापित्सु हे विहन् इत्यादि नदिनेवैदुष्यं एवं तस्थिवसयभूतयः तस्थिवान् नस्थिवांसो तस्थिवांसः तस्थिवांसंतस्थिवांसी निमिनाभावेनैमित्तिकस्याप्यभावः इटोवकारमुद्दिश्य पासवात्वस्योखेत निवृत्तिः अतोनपिवृ०२१०१सू०१२३) इसालोप: तस्थुषः तेस्थुषा तस्थिवां नस्थि वद्भिः तस्थिवत्सु इयादि हेनस्थिवन हेतस्थिवांसो हेतस्थिवांसःसंकारांतःशुशुवस् श||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy