SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ hout साख पंसजु सजुषो सजुषः सजुषा सा सजुर्भिःसज्जूप सजूःषु इत्यादि हेसनःहेसजुको ॥ हेसजुषः सकारांतःपुंशब्दः पुंससिनिस्थिने सासर-पुसशब्दस्य भसुडोदेशोभाया ॥ति सिपंचसूपरेषुशीच ६८ डकारोंत्यादेशार्थ:उकारोनम्विधानार्थःरेफ: स्वरवर्णहस्वाज रोहतितच्छिरः पुरःस्थितंयदापश्येदधःसंक्रमनेस्वरे ३७ अनुस्खारोनमस्यैवयावतद्देशयो|| गनः मूर्थिसंगलभेत्तावन्नेसतेपुरतःस्वरं३८ मारवरे अनुस्वारस्यमकारोभवतिस्वरेपरे ६९ पुमासइनिस्थिते विनोनुम् सू०६० सम्महन्दसू०६२) इतिदीर्घःसंयोगांतस्थलोपः। साहसेपः सेापः म०६:३६) पुमान् पुमासी पुमासः पुमास पुमांसी पुंसःपुंसा पुंसि | |सोः ससुहानस्थिते असंभचेसः सो असंभवतिकोर्थः वेदानेकवेद्यस्यपरमात्मनों बहुत्वासं भवेवाच्येसानसशब्दस्यकगागमोभवनि सुपिपरे ७० ककार:किकार्यार्थःअका || रउच्चारणार्थः स्कोरायोश्वसंयोगायोःसकारककारयोलोपोभवनिधातासँसेपरेनाम्नश्चरसेप।। ३३ दातेच अकिलाम०६सू०२सदितिसस्यपत्वकपसयोगक्षः(सू०१०प्रक्षुननश्चित्यत्रमका
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy