SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ दोनेषिपदातनाश्रयणीयापषसुइनिस्थिते षोडः९५५) रखसेचपा(प.४सू०१० इनिरकारेकने षट्सुइत्यत्रशभिःष्टसिनिमकारस्य पत्त्वेपासेपदानताश्रयणीयाटोरंत्यामसूद निष्टत्वनिषेधैः दोषादोषराजुप आशिष् हविषपातीनांपकारस्यरेफोभवतिरसे पीतेच ६६ दो दोषो दोषः दोष दोयो शसादरवनंततावावक्तव्या दोष दोष्ण-दोषादोष्णा दोश्या दोषपया || दोभि दोषभिः दोपे दोष्णे दोया दोषण्या दोW:दोषायःदोष-दोष्णः दोपया दोषायां दोर्यः । दोषयः दोषादोष्ण दोषोःदोष्णो दोषांदीष्यां वेड्योःरष०८सू.१४)दोष्णिदोषणि दोषि दोषाः दोष्णो दोप्रतिस्थिते दोषार६६ इनिविसर्गःशसेवात्मा५सू०२० इनिसत्वकृतोकिला ||(प्र.६सू०२१७दितिषवनम् विसर्जनीयशस् व्यवधानपिकिलादिनिसस्यषत्ववाच्य कृता तप्रसंगायोविधिःसनित्य दोषु दोष दोषसु हेदो हेदोषों हेदोषःसममीबहुवचने कृत्रिम त्वारिसर्ग:एवंसजुष्शब्दःसंजुषाशिषोरसेपदांतेचदा वक्तव्यः ६७ योर्विहसें (म०२० सू०७) इनिसिन्देइदंनवक्तव्ये अथवातस्येवेदंसूचकंदोषी (६६) सजूः सजुर्पो सजुषःसज
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy