SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सा-स्व. स्वाभावान्नदीर्घः विनोनुम् (सू०६१) संयोगांतस्यलोपः सू०३ भवान भवनो भवतःभवन भवं|| || वृ.१ तो भवतः भावना भवयां भवादिः भवन्सुइयादि हेभवन हे भवती भवतःएवंपचनशब्दः || चन पचंतो पचंतःपचंतं पचंतो पचनापत्सु इत्यादि हेपचन हेपचंनी हे पचनःदिसतानांजेक्षा दीनांचशतुर्नुम्पतिषेधःपुष्टुिंगेनित्यवक्तव्यःनपुंसकेवाशीच ६४ दधत् दधदयनो दधत-दा धितं दधतो दयतःदधनादधयाँदधदिः इत्यादि नपुंसके धन्दधद्धतीदयानिधेति जसजा दरिद्राशास्दीधीवे वाचकास एतेजसादयः शकारांनोविशशब्दः उशषराजादे सू०४३। निषत्वंषोड:(सू०४४ इनिडत्व पावसाने सूकवि विविशो विश-विशं विशीविशः वि |शा विडयो विडिःविर्स इत्यादि हविद् हेविड़ हेविशी हेविशेः षकारांनःपशब्दोनिसंबहुव वचनांतत्रिषुसरुपःषषजस्इनिस्थितेजशेशसोर्लुक रसू०३० षोड:(सू.४५ वावसाने (सू०८ षट् षडाषाडिःषडाषड्न्यः ष्णः(सू.२४) सतनुषोड:९४५षड्नामइतिस्थितः ।। ३२ डणःसंख्यासंबंधिनौडकारस्यणेवंभवनिनामिपरे ६५ मिटुः(प०४ सूपण्णां क्वचिदपा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy