SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ समाहारःनसंमहन्तस्यसंम्महतः अधौदार्य:शोचेत्यव्ययं संतस्थापशब्दस्यमहच्छब्दस्यच दीभिवातपंचसुपरेषुधिवर्जितेषुशोचपरे ६२ संयोगांनस्यलोपः सू०३०महान नापदांतेमसेरप०१सू०२४० महोती महातः महान महांती महतःमहता महन्यां महदिः महने महयों महयः इत्यादि हमहून हेमहांनी हेमहांतः संनस्येत्यागमजनकारयुक्तसांनस्यज्ञेयं तेनकसंश दिस्यतिबंनस्यनार्यः संयोगांतस्यलोपः (सू.३०कन कंसोदंसः संसो कंसःकंसाकन त्या कन्धिःकन्सु हेकन शोभनाआपोयस्मिन्नसौ स्ताप स्वाब खापो स्वापःरचापितदामा निउकारानुबंधोभवशब्द- अलसी:सो अवसो सोइतिभालोनेशने जात्वतस्यासंनस्यचदी भिवति धिवाजतेसौपरे ६३ भवान भयंती भवतः भवतं भवती भवतः भावना भवद्याभवाडि भवते भावड्या पावसानवतःभयया भवधः भवतः भवतो भवतो भवति भवतोः भवत्स हेम वन हेभवती हे भवनः असंतस्यनि असुमत्ययांनस्यनिविवक्षितं तेनपिंडग्रसनीतिपिंडयापि उगसो पिडयसःपिंडयसंपिंडयसी पिंडयसः इत्यादिककारानुबंधस्यनुमागमएव अवत-|
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy