SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मुके अमुक अमुको असकान अमुकेन अमुकाभ्यां अमुकेः इत्यादिशेषेसर्वशब्दवद्वपंज्ञेयं च कारात्सात्परस्योत्वंतेनयादेष्टेः (५५) सोसः(प.६सू०७४ मादृ७७ असुकःइत्यादि इत्याप भवति इतिहसांता:पुल्लिंगाः अथहसांताःस्त्रीलिंगा:प्रदृश्यते तेवहकारांत उपानहशब्दः | नहीधः नहोहकारस्यधकारादेशोभवति धातोर्झसेपरेनाम्नश्चरसेपदातेच १ वावसाने सू०८० उपान्न उपान्द् उपानही उपानहःखसेचपाझसाना (मु०४ सू०१८) उपानत्सु हेउपाना न हेउपानद् हेउपानही हेउपानहः वकारांतोदिवशब्दः दिव औदिवः औदिवो वकारस्यओ कारादेशोभेवनि सोपरे २ इयंखरे प०२सू द्यौःदिवो दिवः दिवं वामि दियोवकारस्यवाओ खंभवति अमिपरे ३ यांदिवी दिवःदिवाउरसे उरसे दियोवकारस्यउकारादेशोभवतिरसेप। दांतेच १ धुभ्यां युभिःदिवे गुण्या युभ्यःदिवःयुष हेद्यो हेदियो हेदिवारे फांतचतुर्शब्दोब हुवचनांतःविच्तरो:स्त्रियांनिसचॅनसृवन् त्रिचतुरोःस्त्रियां निस्चत्तम कवदित्यव्यय स्त्रियांवर्तमानयोस्त्रिचतुशब्दयोतिसूचनसूइयतावादेशीभवनःककारश्चक्रवत् ५ त
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy