SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अर्यम्या अर्यमश्यां अर्यमभिः इत्यादि हेअर्यमन हेअर्यमणो हेअर्यमणःसंरच्याशब्दाः पंचनप्रभृतयोबहुवचनांनास्तिपसरूपाःपंचनजसइनिस्थिते जश्शसोर्लुक षकारनका ।। रांतसरयायाः परयोजशशसोलुंग्भवति ३२ लुकिनतालमिनं लुकिसतिननिमित्तंकार्य । नस्यात् ३३ तेननोपधाया (पासू०७) इतिदीर्घत्वन पंच पंच पंचभिः पंचभ्यः पंचभ्यःष्ण: पकारनकारातसरव्याया:परस्यामानडागोभवनि ३४ नोपधायाः ( प्रसू०७०नाम्नी।। नोलोपशयो (सू०२०) पंचानापंचसु एवंसमन् नवन दश प्रभूतयः अपनशब्दस्यभेदः। एनोडोगा अष्टनशब्दात्परयोर्जस् शंसोर्वाडोभवति ३५डित्वाइलोपः अहो अशे अपन |ट वासुवा आ आसु अष्टनशब्दस्य आसु परासुविभक्तिवाटेरात्वभवति २६ अष्टभिः | साभिः अष्टश्यः अष्टाभ्यःअष्टश्यः अष्टाभ्यः अष्टानां अष्टसु अष्शसु गौणत्वेपिआत्वं ज शसोवंवेत्येके पिया पियाशः पियानो पियाष्ट्रों पियादानः पिया पियाशामि यादशनांपिया प्रियाशनी पियाष्टी पियाष्टःपियायो प्रियाशन पियाशःप्रियाष्टामिया।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy