SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मुक्षाणो ऋभुक्षाणः उन्यादिदडिनशब्दस्यभेदः इनांशीसो इन्हनपूषन् अर्यमन इत्येते. पाशीसोचाधीपरे उपधायादी|भयान २९ दंडी दंडिनो दंडिनः दडिनं दौडनो दंडिन डिना दंडिपयां दंडिभिःदंडिने दंडिण्या दंडियः दंडिषु इत्यादि हेदंडिन हेदंडिनो हेडिनः ब्रह्म हा बह्महणीबह्मणः बह्मणब्रह्मणो अल्लोपःसरे प०८ सू०१३) हनी हनम्ये हंने तीर्हकारश्यपत्वंभवनि अव्यवधानेनकारेपरेव्यवधानेजिनिणितिचपरे ३०पसंयोगेण त्वनिषेधार्थःहंतेरत्पूर्वस्यहंतेरकारपूर्वस्यैवनस्यनत्वस्यात् नान्यस्य ३१ बह्ममःबह्ममा बह्महत्या बह्मभिः ब्रह्मबह्महत्या ब्रह्महत्यः बह्ममःब्रह्महत्या ब्रह्महत्यःब्रह्मयः ब्रह्मयो बनाया ब्रह्ममिब्रह्महणि ब्रह्मयोःबह्महसुहेबरहन हैबह्महणो हेब्रह्महण:) पूषा पूषणो पूषणः पूषणं पूष्णो पूष्णः पूष्णा पूषाभ्यां पूषभिः पूष्णो पूषायां पूपत्यापू ||ष्णःपूषभ्यां पूषभ्यः पूष्णःपूष्णोःपूष्णा पूणि पूषणि डोटिलोपावेतिकचित् पूषि भूष्णाः||२७ | पूषसुहपूषन हेपूषणी हेपूषणः अर्थमा अर्यमणी अर्यमणः अर्यमणअर्यमणो अयम्णः |
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy