________________
सहायनांमघवन पतिपद्यमहारथः इनिपयोगदर्शनात् अर्वशस्त्रसावूनः नवजस्या वर्णस्तृड्यनादेशः स्यात् असोषिक्षक्तीपरतः २४ अर्वा अर्वनौ अर्वतः अर्वन अर्वती वतः अर्वताअर्बयां अर्वद्भिः अर्बने अर्बयां अर्वयः इत्यादि हेअर्वन हे अर्वती हेअर्वनः नवर्जस्यनिकिनोपयायाःपासू०७४ अनर्वा अनर्वाणी अनर्वाणणः अनर्वाणं अनी णोअनर्वाणः अनर्वाणा अनर्वभ्यां अनर्वभिः अनर्वसुइत्यादि पथिनशब्दस्यभेदः इनोः पंचसुइतःअत्पंचसु पंचसुस्यादिषु पथ्यादीनामिकारस्याकारोभवति २५थोनु पथ्या दीनार्थकारस्यनुडागमोभवति पंचसुपरेषु २६ पन्थन् सितिस्थिते आसो आसो पेथ्या। दीनांदेरात्वंभवतिसोरे २७ पंथाःपंथानी पंथानः पंथानं पधानी पंथादेःपथ्यादीनांदेर्लो पोभवान शसादोस्वरेपरे तहिते ईपिईकारेच २८ पथ पथा पथिभ्यां पथिभिःपये प थियां पथिभ्यः पधः पथिभ्यां पथिभ्यः पथःपथी पधा पथि पयो पधिषु हेपथाः हेपंथानो हेपंथानः एवमथिन् ऋभुक्षिन्मभृत्यःमंथाःमंथानी मंधानः कक्षाका