SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सा-व श्वानी धानःश्वान श्वानो वादेःश्वादेर्वकार उत्वंपामोनिशसाट्रोवरेपरे ताहिनेपिर्डकारेच २२ ॥ ३१ नहितेस्वरेतुनभवति अवनियामक पाणिनीयसूत्रं श्वयुवमयोनामताड़िते नेनमघवानं ०९ वति शुनःशुनाश्वभ्यां श्वभिःशुनेश्वभ्यां श्वभ्यः इत्यादि हेवन हेश्वानी हेश्वानः युवा युवा|| नौ युवॉनः युवान युवानी युवन् शब्दस्यवकारस्यउत्कृतेसवर्गीयःसहप०२सू०२०० यूनःयूना युवस्या युवभिःयूने युवघ्या युवभ्यः इत्यादि हे युवन हेयुवानी हेयुवानः मया मघवानी मंघवानः मघवानं मयवानी मघवन् शब्दस्यउत्त्वेक्तते उऑरप०२सू.१३०मयोनामघोना मघवश्या मघवभिःमघोने मघवष्यां मघवश्यः इत्यादिहेमघवन हेमघवा| नो हेमघवानः मघवाबहुलं मघवनशब्दस्यवातृइयंतादेशःस्यात् २३ ऋकारोरित्कार्या र्थःबहुलग्रहणात्सर्वविधयोव्यभिचरति ब्रितानुम् (सू०६१० मधवान् नश्वापदानेझसे|| ॥पासू०२४) मघवती मयवनःमपवन मपर्वतों मघवतःमपवना मयवां मघवादः॥ ॥२६ मघवत मघवन्या मघवयः इत्यादि हमघवन हमघवना हमघवतःसाकलसयुगमायमा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy