SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जान राजानो अल्लोपःस्वरे पासू०१३ स्लोःशुभिश्वः प०४सू०६० इनिनकारस्यजकारः जोर्जःजकार अंकारसंयोगेज्ञरत्यक्षरंभपनि २१ रॉज्ञःराज्ञा राजन्या योगानामुभयनः |संबंधः लोपशिपुनर्नसंधिःप०२सू०१० इनिनियमान अद्भिप०६०१ यात्वन राजभिः। राज्ञे राजश्यां राजयःराज्ञःराजश्या राजन्यःराज्ञःराज्ञोःराज्ञां राज्ञि वेड्योः प.सू.१४ राजनि राज्ञोःराजसु अधावितिविशेषणा राजन हेराजानी हेराजानः एवंयज्वन आत्मन) सुधर्मनमभृतयः यज्वा यज्वानी यज्वानः यज्वान यज्वानो अम्वयुक्तादिनिविशेषणादलोपो। नास्ति यचन-यजना यज्वायां यज्चभिः यज्जने यज्चभ्यां यच्चुभ्यः इत्यादि हेयज्वन हेयज्वानो हेयज्वानः आत्मा आत्मानो आत्मानः आत्मानं आत्मानो आत्मनः आत्मना ओत्म भ्या आत्मभिः इत्यादि हे आत्मन हे आत्मानौ हेआत्मानः सुधर्मा सुधर्माणो सुधर्माण:सु धर्माण सुधर्माणी सुधर्माणी सुधर्मणः सुधर्मणा सुधर्मभ्या सुधर्मभिः इत्यादि हेसुधर्म न हेसुधर्माणी हेसुर्माणः श्वन युवन् मयवन् शब्दानापंचसुराजन् शब्दवत्यकिया श्वा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy