SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सा-स्व हा तुरापायां नुरापाडिः नुरासाहे तुरापायां तुरापाड्यः इन्यादि हेतुरापाट् हे तुरापाड् हेनुरासाही हेनुरोसाहः रेफनिश्चतुरशब्दोनित्यर्वे हुंक्चूनानः चतुरामशीच चतुरशेब्स्यामागीभव नि पंचसुपरेषु शौचपरे १६ चत्वारः चतुरः नुर्भिः चतुर्व्यःचतुर्थ्य र सरव्यायाःरेफानसंख्या याःपरस्यामानुडागमोभवति १७ णत्वारित्वे चतुरिःसुपिससमीबहुवचनेविसज्जनीयोनान्यरेफस्य १८ चतुर्यु अज्ञापकंयक् चतुर्विषदंसूत्रनंदनविधिप्रेष्यने पियाश्चत्वारोय स्यसःप्रियचखाःप्रियंचत्वारी प्रियचन्वार:प्रियचत्वारे प्रियचत्वारो पियचतुरःमियचतुरामिया पियचतुर्भिःगौणत्वेनुनष्यने प्रियचतुरांपाधान्येनु स्यादेवपर्मचनुणाया वम् शौचेनिचकारान् धौविषयेआमने किनहि चतुरशब्दस्यथोपरे अमागमोभवाँन १९ है। पियचत्व हेषियचत्वारों हेपियुचत्वारः नकारांनोराजनशब्दःराजनसिइनिस्थिते नोपधायाः (पासू०७) नाम्सोनोलोपशथी नामाःनालोपशावनिरसेपदानेचाी २० चुकारानवनि २५ नाम्लोनकारस्यलोपशन भवनि सुष्टुहिनस्तिपापमिनि सुहिन राजा राजानी राजानःरा|
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy