SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सुश्वेतवस्तु अवयाश्वेनवाः पुरोडाश्च एनेकृनदीर्याः संबुद्धनिपात्येते चकारादुक्युशाइतिके। चित् श्वेतयाः वेनिकेचित् श्वेतः श्वेतवाही श्वेतवाहः श्वेतमासूनवहतीतिश्वेतवाः इनि व्युत्पत्तिः उक्थशाः उक्यशासौ उक्थशासः उक्थशास उक्थशासौ उक्यशासः उक्थशा । सॉ उक्थ शोभ्यां उक्थशोभिः उक्थशासे उक्यशोभ्यां उक्यशोभ्यः उक्यशःसु उक्थशस् | हे उक्थशाः हेउक्थशः हेउक्थशासी हेउक्थशासः इत्यादि पुरोडाः पुरोडाशौ पुराड्राशः पुरो ।। ड्राशं पुरोडाशौ पुरोडाशः पुरोडाशा पुरोडोभ्यां पुरोडीभिः पुरोडाशे पुरोडो भ्यां पुरोडोभ्यः पु रोडःसु पुरोडस्स हेपुरोडा: हेपुरोड : हेपुरोडाशौ हेपुरोडाशः अवयाः अव्याज अवयाजः अवयाज अवयाजी अवयाजः अवयाजा अवयोभ्यां अवयोभिः अवयाजे अवयो भ्यां अव योभ्यः अवयसु अवयस्सु हे अवयाः हे अवयः हे अवयाजी हे अवयाजः तुरासाहशब्दस्य । भेदः होटः ९ सू० ११) सहेःषः सादिसहेः सकारस्यषकारादेशो भवति सादिसति १५ वाव | साने (सू० तुराषाट् तुराषाड् तुरासाही तुरासाहः तुरासाहं तुरासाही तुरासाहः तुरासा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy