SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सी. स्व २८ ष्टा प्रियाष्ट्राभ्यां प्रियाष्टम्यां प्रियाष्टाभिः मियाष्टभिः प्रियाष्ट्रे प्रियाऐं प्रियाराभ्यां प्रियाष्टभ्यां प्रिया ष्टाभ्यः प्रियाष्टभ्यः मियाष्ट्रः प्रियाष्टाः प्रियाष्टाभ्यां प्रियाष्टम्यां प्रियाष्टाभ्यः प्रिया । तृप्यः प्रियाटुः प्रियाष्टाः प्रियाष्टोः प्रियाष्टीः प्रियाष्टां प्रियाष्ट्रां प्रियाष्ट्र प्रियाष्टनि प्रियाष्टे मि याष्ट्रोः प्रियाष्ट्रोः प्रियाष्टासु प्रियष्टसु हेपियाष्टन हेपियाष्टाः हेपियाष्टानी हेपियाष्टानः हेमि या हेपियाष्टाः जसि त्रीण्येव रूपाणिशासि चत्वारि पुनः ङावपित्रीणिरुपाणिशेषे हेरे । प्रियाष्टन: ३५ सकारातइट शब्दः इदमोयं पुंसि इदमः अयम् पुंसि इदमशब्दस्यपुंसिविषये अयमादेशो भवनिससहितस्य ३७ अयम् द्विवचनादोत्यादेष्टे (१०६ सू० ५५)रितिसर्वत्राकारः इदओइतिस्थिते दंस्यमः दस्य मःत्यदादीनां दकार स्यमत्वं भवति स्यादो परे ३८ ओ ओ औ (प्र. २ सू०१४) इमो सर्वादित्वाज्जसी म०६०२५) इमे इमे इमो इमान अन | दोसो: अन टौसोः इदमो अनादेशो भवति दोसोः परयोः कृत्स्नस्य ३९ टेन (प्र० ६ सू०१ अ नेनस्म्यः स्मिअः इदमः सकारे भका रेचपरे अकारादेशो भवति कृत्स्नस्य ४० त्यदादित्वाद | tr २८
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy