________________
सा-रव
| मागमोभवति १ सावनडुहः अनडुहशब्दस्यसोपरेनुमागमोपावनि २ संयोगांतस्यलोपःसं योगांतस्यलोपोभवनि रसेपदातेच ३ हसेपः सेर्लोपः (पदसू०३६० नुमविधिसामर्थ्या-|| तू दत्वाभावः अनड़ान अनड़ाही अनडाहः अनाहं अनड़ाही अनहः अनडुहा वसारसे वसलंस सर्विस अनडुह इत्येतेषारसेपदांनेचदवंभवति । अनडुझ्या अनडुद्धिः नइहे अनन्या अनड्यः अनड्हः अनड्मा अनड्यःअनहः अनहोः अनडहा अनहि अन होरवसेचपाझंसाना पं०४सूम अनडुत्सु धावम् अनशब्दस्यथोपरेअमागमोभव ॥ति ५ हेअनन् हेअनड्राही हेअनड्राहः गोंदुहशब्दस्यभेद दादेघःदार्थातो कारस्यघत्वंभवनि भानार्झसेपरेनाम्नश्चरसेपदातेच र गोदुपसिइदिस्थिते आदिबानाझमानस्य |झभासयोधातोझभातस्यादीवर्तमानानांजबानीझभाभवति सकारेवशब्देचपरेनाम्न श्वरसेपदानेच ७ पावसाने अवसानेवर्तमानानांझसानांजबाभावनिचपावा विरासो वसाने वर्णानामभावोऽवसानसंज्ञःस्यात् ९ गोयुक् गोधुर गोदुही गोदुहःगोदुहंगोदुही
२३