SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सा-रव | मागमोभवति १ सावनडुहः अनडुहशब्दस्यसोपरेनुमागमोपावनि २ संयोगांतस्यलोपःसं योगांतस्यलोपोभवनि रसेपदातेच ३ हसेपः सेर्लोपः (पदसू०३६० नुमविधिसामर्थ्या-|| तू दत्वाभावः अनड़ान अनड़ाही अनडाहः अनाहं अनड़ाही अनहः अनडुहा वसारसे वसलंस सर्विस अनडुह इत्येतेषारसेपदांनेचदवंभवति । अनडुझ्या अनडुद्धिः नइहे अनन्या अनड्यः अनड्हः अनड्मा अनड्यःअनहः अनहोः अनडहा अनहि अन होरवसेचपाझंसाना पं०४सूम अनडुत्सु धावम् अनशब्दस्यथोपरेअमागमोभव ॥ति ५ हेअनन् हेअनड्राही हेअनड्राहः गोंदुहशब्दस्यभेद दादेघःदार्थातो कारस्यघत्वंभवनि भानार्झसेपरेनाम्नश्चरसेपदातेच र गोदुपसिइदिस्थिते आदिबानाझमानस्य |झभासयोधातोझभातस्यादीवर्तमानानांजबानीझभाभवति सकारेवशब्देचपरेनाम्न श्वरसेपदानेच ७ पावसाने अवसानेवर्तमानानांझसानांजबाभावनिचपावा विरासो वसाने वर्णानामभावोऽवसानसंज्ञःस्यात् ९ गोयुक् गोधुर गोदुही गोदुहःगोदुहंगोदुही २३
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy