SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ गोदहः गोदुहा प्रकारादौ दादेर्यः (सू०६० इनिघत्वे कृते आदि जवाना (सू०७) मित्यनेनदकारस्यधकारे कृते झबेजबाः एम० २स्३ गोधुग्भ्यो गोधुग्भिः गोदुहे गोधुग्भ्यां गोयुज्यः गोदुहः गोधुग्भ्यां गोधुग्ध्न्यः गोदहः गोदु होः गोदुहां गोदुहि गो दुहाः गोधुप्सुप् इतिस्थि ते खसे चपाझ सानां प्र०४सू०१८) मितिक्कारः पश्चात्किलान् वसः कृंतस्थ (म०६ सू०२१) इतिषत्वं कषसंयोगेक्षः ककारषकारसंयोगे क्षत्यक्षरंफावति १० गोधुक्ष हेगोधुक् हेगोयुग हेगोदुही, हे गोदुहः मधुलिह शब्ट्रस्यभेदः ड्रोटः हकारस्यढत्वं भवति धातोई सेपरेना म्मश्वरसेपदानेच ११ वावसाने (सू०८ मधुलिट् मधुलिङ मधुलिही मधुलिहः मधुलिहं मधुलिही मधुलिहः मधुलिहा मधुलिया मधुलिङ्गिः होढेः सू० ११) खसेचपा झसाना म धुलिट्सु मधुलिट् हेमधुलि हमधुलिहो हमधुलिहः इत्यादि भिवदुशब्दस्य भेदः दुहादीनां घटत्वेवा द्रुह् मुँह स्नेह सिंह इत्येतेषाहकारस्य घत्व टत्वे वा भवतः धातोर्झसेप परेनाग्नश्वरसेपदानेच १२ वावसाने मित्रयुग मित्र त्रिभुड् भित्रधु मित्र
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy