SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भिः यामण्ये ग्रामणिने शमणियां ग्रामणिभ्यः ग्रामण्यः ग्रामणिनः ग्रामणिभ्यां यामणिन्यः यामण्य ग्रामणिनः यामण्योः ग्रामणिनो गामण्या नुमतस्यामिदीर्घः ग्रामणीनां यामण्यां ग्रामणिनि ग्रामण्योःग्रामणिनोःग्रामणिषु हेग्रामणे हेग्रामणि हेग्रामणिनी हे यामणीनि एकएवाहियः शब्दस्तिलिंगेषुवर्तने एकमेवार्थमारव्यातिउक्त पुस्कत्तदुच्यते ३३ पीलुर्वक्षःफलंपीलुपीलुनेननुपीलवे वृक्षेनिमित्तंपीलुत्वंतज्जत्वंतत्फलेपुनः २४ हत्वादेशे संध्यक्षराणामिकारोकारोचवक्तव्यो १८ सुष्टुरायोयस्यनन् सुरि सुरिणी सुरीणि पुनरप्येवं |सुरिणो सुराया हेसुरे हेसुरि हेरिणी हेसुरीणि उकारांतोमधुशब्दः मधु मधुनी मधूनि पुन |रय्येवस्वरादीनामिनावर सू०११) इन्यादिककारांतःकशब्दः कर्तृ कर्तृणो कणेि पुनरप्येवं हेकन कर्तृ हेकणि हेकनणि को कर्मणा इत्यादि शोभनांद्यौर्यस्यनन मद्य सय नी सुनि सुधुना सुयुवा इत्यादिसर्वमुन्नेय इतिवरांनानपुंसकलिंगाः अथहसांता पल्लि गाःपदृश्यते तबहकारांतोअनडुहशब्दः अनडुहसिइनिस्थिते पंचवनडुहः पंचखनडुहमा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy