SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मा म्य स्थः अस्थियां अस्थिभ्यः अस्न्यः अस्थो अरन्या येङ्योः वेयव्ययं उड्योः प्रयोर्वाअकारस्य लोपोभवति ११ अस्थि अस्थान अन्योः अस्थिष पणानपुंसकेधौगुणोवक्तव्यः१५३ वाचकश्चनषा स्मृणाउक्तहि संबोधनेतूशनसस्त्रिरूपसात नथानानमथायदत माध्यदि | |निर्वष्टिगुणविगंतेनपुंसकेव्यायपदांवरिष्ठः ३१ इउण कलक इतिपाणिनीयानामिकूपया हारः हे अस्थे हेअस्थि हेअस्थिनी हे अस्थीनि एवंदधिसक्थिक्षिपसृतयः इकारांतीयारिशब्द वारिवारिणी वारीणि पुनरप्येवं वारिणा वारियां वारिभिःवारिणे वारिश्यां वा., रिभ्यः वारिणः वारिश्या वारिण्यः वारिणः वारिणोः बारीणां वारिणि वारिणोः वारिषु है। वारे हैंवार हेवारिणी हेवारीणि नपुसकस्य नपुंसकस्यहरोमप्तिस्वरादौ १६ नामिनः स्वरे सू०११) इतिनुमागमः ग्रामणि ग्रामणिनी ग्रामणीनि पुनरप्येवं दादावुक्तपरकपुवंडर |उक्त पुस्कैनाम्यनेनसकलिंगदादीस्वरेपरेवडाभवनि १७ यन्निमित्तमुपादाय पेसिशब्दः ॥ ॥प्रवततं नपुसकेनदेवस्यादुक्तपुरकनदुच्यते ३२ ग्रामण्या ग्रामणिना गामणिभ्या ग्रामणि ||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy