________________
मेकतमानि शेषसर्ववद्रूपं पथमादव कुलवन् प्रथमं प्रथमे प्रथमानि अकारांतोनपुंसकलिं गःसोमपाशब्दः सोमपासिइनिस्थित नपुंसकस्य नपुंसकस्यहरवोभवति सर्वासुविध [ क्तिपरतः ९ अनोम पासू०११ सोमपां सोमपे सोमपानि सोमय शेषकुलवत ||इकारांतोऽस्थिशब्दः नपुंसकास्यमोर्लक नपुंसकलिंगात्परयोः स्यमा रभवति १० अस्थि नामिनःस्वरेनाम्यनस्यनपुंसकस्यनुमागमोभवति विभक्तिस्वरेपरे ११ अस्थिनी अस्थी. नि पुनरप्येवं अचनांशसादो अतू चेयव्यय अस्थाशसादी अस्थ्यादीनानुमागमोभवान इकारस्यचाकारादेशोषयति शसादौस्वरेपरे.१२ शस् आदीर्यस्यसःशसादिम्दादिःशसादा वित्यनदणसंविज्ञानोबहुबीहिः यथाचित्रगुर्बधनः अल्लोपःस्वरेऽम्वयुक्ताच्छसादीनांतस्यो पधाया अकारस्थलोपोभवति शसादौखरेपरे नदिनेईपी ईकारेचमकारवकारांतसंयोगादुत्तरस्यनभवति १३ अम्बयुक्ताच्छसादावित्यातदुणसंविज्ञानोबहबीहिः लंबकर्णइतिवन अतःशसोपिहरणं अस्मा अस्थिभ्या अस्थिषिः अस्थे अस्थिभ्या अस्थिभ्यः अ